Dictionaries | References

उष्ट्रः

   
Script: Devanagari

उष्ट्रः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  पशुविशेषः- यः प्रायः मरुस्थले दृश्यते।   Ex. तेन उष्ट्रं दत्वा उष्ट्री क्रीता।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
करभः दासेरकः दीर्घग्रीवः धूसरः लम्बोष्ठः रवणः महाजङ्घः जवी जाङ्घिकः क्रमेलकः मयः महाङ्गः दीर्घगतिः दीर्घः शृङ्खलकः महान् महाग्रीवः महानादः महाध्वगः महापृष्ठः बलिष्ठः दीर्घजङ्घः ग्रीवी धूम्रकः शरभः क्रमेलः कण्टकाशनः भोलिः बहुकरः अध्वगः मरुद्विपः वक्रग्रीवः वासन्तः कुलनाशः कुशनामा मरुप्रियः द्विककुत् दुर्गलङ्घनः भूतघ्नः दासेरः केलिकीर्णः
Wordnet:
asmমতা উট
benউট
gujઊંટ
kasاوٗنٹ
mniꯎꯠ꯭ꯂꯥꯕ
oriଅଣ୍ଡିରା ଓଟ
panਊਠ
tamஆண் ஒட்டகம்
urdاونٹ , شتر
 noun  पशुविशेषः सः पशुः यः मरुस्थले वाहनरुपेण उपयुज्यन्ते।   Ex. उष्ट्रः मरुस्थलस्य नौका।
HYPONYMY:
उष्ट्रः कलभः उष्ट्रिका
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
शरभः दीर्घग्रीवः द्विककुद् क्रमेलः क्रमेलकः महाङागः मयः बणिग्वहः
Wordnet:
asmউট
bdउट
gujઊંટ
hinऊँट
kanಒಂಟೆ
kasاوٗنٛٹ
kokऊंट
malഒട്ടകം
marउंट
mniꯎꯠ
nepऊँट
oriଓଟ
panਊਠ
tamஒட்டகம்
telఒంటె
urdاونٹ , کیمل

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP