Dictionaries | References

कर्कः

   
Script: Devanagari

कर्कः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलजन्तुविशेषः तिर्यग्गामी जलनिवासी जन्तुः।   Ex. एकस्मिन् जलाशये कर्कः वसति स्म।
ONTOLOGY:
सरीसृप (Reptile)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  मेषादिद्वादशराश्यान्तर्गतः चतुर्थः राशिः स च पूनर्वसुशेषपादेन सह पुष्याश्लेषाभ्यां भवति।   Ex. कर्कस्य चिह्नं कुलीरः इति।
HOLO MEMBER COLLECTION:
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
 noun  एकः टीकाकारः ।   Ex. कर्कस्य उल्लेखः कोषे अस्ति
 noun  एकः क्षुपः ।   Ex. कर्कस्य उल्लेखः कोषे अस्ति
   see : दर्पणः, कोकाहः, क्षुद्रामलकः, दर्पणः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP