युधिष्ठिरस्य पुत्रः।
Ex. देवकस्य वर्णनं पुराणे अस्ति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
एकः पौराणिकः राजा यः कृष्णस्य मातामहः आसीत्।
Ex. देवकस्य वर्णनं पुराणे दृश्यते।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benদেবক
kasدیوَک
kokदेवक
oriଦେବକ
urdدیوک