Dictionaries | References द द्रवः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 द्रवः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | adjective जलसदृशं निःसरणवत्। Ex. द्रवः पात्रस्य आकारं गृह्णाति। MODIFIES NOUN:पदार्थः ONTOLOGY:अवस्थासूचक (Stative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective) SYNONYM:द्रव्यम्Wordnet:asmতৰল bdदैलाव benতরল hinतरल kanದ್ರವ kasپانیُل چیٖز kokद्रव malദ്രവമായ nepतरल oriତରଳ panਤਰਲ tamதிரவ telద్రవము noun सः पदार्थः यस्मिन् तारल्यम् अस्ति। Ex. जलं द्रवः अस्ति। HYPONYMY:धारा लावारसः संमोहिनी मिश्रणम् इक्षुसारः सूपः रसः गण्डूषयः अमृतम् सुगन्धः क्षारद्रवः मसिः जलम् तैलम् स्रवितम् आलः ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:रसः द्रवद्रव्यःWordnet:asmতৰল পদার্থ bdलाव लाव मुवा benতরল পদার্থ gujપ્રવાહી પદાર્થ hinतरल पदार्थ kanದ್ರವ ಪದಾರ್ಥ kasپانیُل kokपातळ पदार्थ malദ്രാവകം marद्रव mniꯃꯍꯤꯂꯥꯡꯕ꯭ꯄꯣꯠ nepतरल पदार्थ oriତରଳ ପଦାର୍ଥ panਤਰਲ ਪਦਾਰਥ telద్రవపదార్థం urdسیال , مائع , رقیق see : रसः, रसः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP