Dictionaries | References त तैलम् { tailam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तैलम् The Practical Sanskrit-English Dictionary | Sanskrit English | | तैलम् [tailam] [तिलस्य तत्सदृशस्य वा विकारः अण्] oil; लभेत सिकतासु तैलमपि यत्नतः पीडयन् [Bh.2.5;] [Y.1.284;] [R.8.38.] benzoin. -Comp.-अटी a wasp.-अभ्यङ्गः anointing the body with oil.-अम्बुका, -पकः, -पका, -पा, -पायिका a cockroach; [Ms.12.63.] -कल्कजः oil-cake.-कारः an oil-man.-किट्टम् oil cake.-क्षौमम् a kind of oily cloth (whose ash is applied to the wound); [Mb. 5.155.9.] -चौरिका a cockroach.-द्रोणी an oil-tub. पर्णिका, पर्णी, र्णिकम् sandal. incense; [Kau.A.2.11.] turpentine.-पायिन् m. m. a kind of cockroach; यस्तु चोरयते तैलं नरो मोहसमन्वितः । सोऽपि राजन्मृतो जन्तुस्तैलपायी प्रजायते ॥ [Mb.13.111.111.] a sword; तामापतन्तीं चिच्छेद शकुनिस्तैलपायिना [Mb.7.155.31.] -पिञ्जः the white sesamum.-पिपीलिका the small red ant.-पीत a. one who has drunk oil.-पूर a. a. (lamp) that wants no oil-filling; cf. भवन्ति यत्रैषधयो रजन्यामतैलपूराः सुरतप्रदीपाः [Ku.1.1.] -प्रदीपः an oil-lamp; [Ks.99.4.] फलः the Iṅgudi tree. the sesamum plant.-भाविनी jasmine.-माली the wick of a lamp; (also मालिन् m.)-यन्त्रम् an oil-mill; [Bhāg.5.21.13.] -स्फटिकः a kind of gem. Rate this meaning Thank you! 👍 तैलम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जले अमिश्रणीयः पाकादिक्रियोपयोगी तिलादिस्थितः द्रवः। Ex. एतद् सर्षपस्य तैलम् अस्ति। HYPONYMY:तिलतैलम् चन्दनादितैलम् देवदारुतैलम् दीपिकातैलम् लाक्षातैलम्। वनस्पतिजतैलम् खनिजतैलम् खाद्यतैलम् श्रीवेष्टकः नारिकेलतैलम् तिन्तिडीतैलम् ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:म्रक्षणम् स्नेहः अभ्यञ्जनम्Wordnet:asmতেল bdथाव benতেল gujતેલ hinतेल kanಎಣ್ಣೆ kasتیٖل kokतेल malഎണ്ണ marतेल mniꯊꯥꯎ nepतेल oriତେଲ panਤੇਲ tamஎண்ணெய் telనూనె urdتیل , روغن , گھی see : तिलतैलम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP