Dictionaries | References न नाणकम् { nāṇakam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 नाणकम् The Practical Sanskrit-English Dictionary | Sanskrit English | | नाणकम् [nāṇakam] A coin, anything stamped with an impression; एषा नाणकमोषिका मकशिका [Mk.1.23;] [Y.2.24.] -Comp.-परीक्षा the testing of coin, assaying.-परीक्षिन् an assayer. Rate this meaning Thank you! 👍 नाणकम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun निर्दिष्टमूल्यं क्रयविक्रयमाध्यमः धातोः निर्मितः गोलः।- धातोः खण्डः यस्य मूल्यं निर्धारितं तथा च विनिमयस्य साधनमपि असौ। Ex. प्राचीने काले सुवर्णस्य नाणकानि आसन्। HYPONYMY:आकर्षणी पणः पैसा आणकम् पञ्चाशत् पैसा रजतमुद्रा स्वर्णमुद्रा सुवर्णमुद्राविशेषः सुवर्णमुद्रा MERO STUFF OBJECT:धातुः ONTOLOGY:मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:निष्कः निष्कम् मुद्रा टङ्कः टङ्ककःWordnet:asmমুদ্রা bdखाउरि benধাতুমুদ্রা hinसिक्का kanಮುದ್ರಾ kasسِکہٕ kokनाणे malനാണയം marनाणे mniꯁꯦꯜ꯭ꯃꯌꯦꯛ nepसिक्का panਸਿੱਕਾ telనాణెం urdسکہ see : मुद्रा Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP