Dictionaries | References

नाणकम्

   { nāṇakam }
Script: Devanagari

नाणकम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
नाणकम् [nāṇakam]   A coin, anything stamped with an impression; एषा नाणकमोषिका मकशिका [Mk.1.23;] [Y.2.24.] -Comp.
-परीक्षा   the testing of coin, assaying.
-परीक्षिन्   an assayer.

नाणकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  निर्दिष्टमूल्यं क्रयविक्रयमाध्यमः धातोः निर्मितः गोलः।- धातोः खण्डः यस्य मूल्यं निर्धारितं तथा च विनिमयस्य साधनमपि असौ।   Ex. प्राचीने काले सुवर्णस्य नाणकानि आसन्।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : मुद्रा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP