वस्तुनः निर्माणसामग्रीं संयाने स्थापयित्वा वस्तुनिर्माणानुकूलः व्यापारः।
Ex. शिल्पी चीनमृदः क्रीडनकानि पिंशति।
ONTOLOGY:
निर्माणसूचक (Creation) ➜ कर्मसूचक क्रिया (Verb of Action) ➜ क्रिया (Verb)
Wordnet:
bdदा
benছাঁচে ফেলে তৈরী করা
gujઢાળવું
hinढालना
kanಸುರಿ
kasخاکہٕ بَناوُن
kokसांच्यांत घालप
malവാര്ക്കുക
marतयार करणे
nepहाल्नु
oriଢାଳିବା
tamஅச்சில்வார்
telఅచ్చువేయు
urdڈھالنا