Dictionaries | References प प्रयोजनम् { prayōjanam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 प्रयोजनम् The Practical Sanskrit-English Dictionary | Sanskrit English | | प्रयोजनम् [prayōjanam] 1 use, employment, application. use, need, necessity (with instr. of that which is needed and gen. of the user); सर्वैरपि राज्ञां प्रयोजनम् [Pt.1;] बाले किमनेन पृष्टेन प्रयोजनम् [K.144.] end, aim, object, purpose; प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते; पुत्रप्रयोजना दाराः पुत्रः पिण्डप्रयोजनः । हितप्रयोजनं मित्रं धनं सर्वप्रयोजनम् ॥ Subhās; गुणवत्तापि परप्रयोजना [R.8.31.] A means of attaining; एतच्चतुर्विधं विद्यात् पुरुषार्थप्रयोजनम् [Ms.7.1.] A cause, motive, occasion; दुरधिगमा हि गतिः प्रयोजनानाम् [Ki.1.4.] profit, interest. The signification, sense (of a word); नासमवायात् प्रयोजनेन स्यात् [MS.4.3.31.] Rate this meaning Thank you! 👍 प्रयोजनम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | see : लाभः, उद्देश्यः, प्रयोगः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP