Dictionaries | References

भरतः

   
Script: Devanagari

भरतः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इक्ष्वाकुवंशीयः राजा यः ध्रुवसन्धेः पुत्रः आसीत्।   Ex. सगरः भरतस्य पौत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasبرت
 noun  नाट्यशास्त्रस्य प्रधानः आचार्यः।   Ex. भरतः नाट्यशास्त्रस्य ज्ञाता आसीत्।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
भरतमुनिः
Wordnet:
benভরত মুণি
gujભરત મુનિ
hinभरत मुनि
kanಭರತ ಮುನಿ
kokभरत मुनी
malഭരതമുനി
marभरतमुनी
oriଭରତ ମୁନି
tamபரத முனி
telభరతముని
urdبھرت مُنی , بھرت
 noun  शकुन्तलायाः गर्भात् जातः राज्ञः दुष्यन्तस्य पुत्रः।   Ex. भरतः बाल्यावस्थायां सिंहशिशुना सह अखेलत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
सर्वदमनः शाकुन्तलेयः
Wordnet:
gujભરત
hinभरत
malഭരതന്
oriଭରତ
telబరతుడు
urdبھرت , شکنتلیے
 noun  कैकेय्यः गर्भात् जातः राज्ञः दशरथस्य पुत्रः।   Ex. भरतः रामस्य अनुजः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benভরত
hinभरत
kanಭರತ
kasبَرَتھ
kokभरत
malഭരതൻ
marभरत
oriଭରତ
panਭਰਤ
tamபரதன்
telభరతుడు
urdبھرت
   See : नर्तकः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP