Dictionaries | References भ भरतः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 भरतः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun इक्ष्वाकुवंशीयः राजा यः ध्रुवसन्धेः पुत्रः आसीत्। Ex. सगरः भरतस्य पौत्रः आसीत्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:kasبرت noun नाट्यशास्त्रस्य प्रधानः आचार्यः। Ex. भरतः नाट्यशास्त्रस्य ज्ञाता आसीत्। ONTOLOGY:व्यक्ति (Person) ➜ स्तनपायी (Mammal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:भरतमुनिःWordnet:benভরত মুণি gujભરત મુનિ hinभरत मुनि kanಭರತ ಮುನಿ kokभरत मुनी malഭരതമുനി marभरतमुनी oriଭରତ ମୁନି tamபரத முனி telభరతముని urdبھرت مُنی , بھرت noun शकुन्तलायाः गर्भात् जातः राज्ञः दुष्यन्तस्य पुत्रः। Ex. भरतः बाल्यावस्थायां सिंहशिशुना सह अखेलत्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:सर्वदमनः शाकुन्तलेयःWordnet:gujભરત hinभरत malഭരതന് oriଭରତ telబరతుడు urdبھرت , شکنتلیے noun कैकेय्यः गर्भात् जातः राज्ञः दशरथस्य पुत्रः। Ex. भरतः रामस्य अनुजः आसीत्। ONTOLOGY:पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)Wordnet:benভরত hinभरत kanಭರತ kasبَرَتھ kokभरत malഭരതൻ marभरत oriଭରତ panਭਰਤ tamபரதன் telభరతుడు urdبھرت see : नर्तकः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP