Dictionaries | References म मत्स्यः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मत्स्यः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun जलजन्तुविशेषः,यः शकलकण्टकादियुक्तः। Ex. मत्स्याः अण्डजाः सन्ति। ABILITY VERB:उत्तृ HYPONYMY:आडिः विलोटकः चन्दवा करवा मत्स्य शालः जलकिराटः मुरलः नहरमः जलव्यथः कङ्कपृष्ठी नीमचः शफरः चरकमत्स्यः रोहितः मद्गुरः जलवृश्चिकः कातरः जलव्यालः गडः शृङ्गिन् असिपुच्छकः MERO COMPONENT OBJECT:शल्कम् मत्स्यकण्टकः ONTOLOGY:मछली (Fish) ➜ जलीय-जन्तु (Aquatic Animal) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun) SYNONYM:पृथुरोमा मीनः वैसारिणः विसारः शकली शन्धली झषः आत्माशी संवरः मूकः जलेशयः कण्टकी शक्ली मच्छः अनिमिषः शुङ्गी झसःWordnet:asmমাছ benমাছ gujમાછલી hinमछली kanಮೀನು kasگاڑ kokनुस्तें malമത്സ്യം marमासा mniꯉꯥ nepमाछो oriମାଛ panਮੱਛੀ tamமீன் telచేపలు urdمچھلی , ماہی , حوت see : मत्स्यावतारः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP