Dictionaries | References

मयूरः

   
Script: Devanagari

मयूरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  खगविशेषः- सः शोभनः खगः यस्य पुच्छं दीर्घम् अस्ति।   Ex. मयूरः भारतस्य राष्ट्रियः खगः अस्ति।
HYPONYMY:
कलापी मयूरी
MERO COMPONENT OBJECT:
मयूरपत्रम् कलापः
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
कलापी वर्हिणः वर्ही शिखी शिखाबलः शिखण्डी शिखाधारः शिखाधरः नीलकण्ठः श्यामकण्ठः शुक्लापाङ्गः सितापाङ्गः भुजङ्गभुक् भुजङ्गभोजी भुजङ्गहा भुजगाभोजी भुजगदारणः प्रचलाकी चन्द्रकी भुजगान्तकः भुजगाशनः सर्पाशनः केकी नर्तकः नर्तनप्रियः मेघानन्दी मेघसुहृद् मेघनादानुलासी वर्षामदः चित्रमेखल चित्रपिच्छकः कुमारवाही राजसारसः कान्तपक्षी शुक्रभुक् शापठिकः दार्वण्डः हरिः
Wordnet:
asmমʼৰা
bdदाउराइ
benকেকী
gujમોર
hinमोर
kanನವಿಲು
kasمور
kokमोर
malമയില്‍
marमोर
mniꯋꯥꯍꯣꯡ
nepमुजुर
oriମୟୂର
panਮੋਰ
tamமயில்
telనెమలి
urdبرہا , برہی , شکھادھار , دمدار , پونچھ والا
 noun  एकं नगरम् ।   Ex. मयूरस्य उल्लेखः बौद्धसाहित्ये वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP