Dictionaries | References म मुष्टिः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 मुष्टिः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सम्पिण्डिताङ्गुलिपाणियुक्तं परिमाणम्। Ex. सः भिक्षुकं मुष्टिं यावत् धान्यम् अयच्छत्। MODIFIES NOUN:पदार्थः ONTOLOGY:मात्रासूचक (Quantitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)Wordnet:benএক মুঠো kasاَکھ مۄٹھ kokमुठ्ठीभर oriମୁଠାଏ noun परिमाणविशेषः, मुष्टिग्राह्यम् द्रव्यम्। Ex. सीता याचकाय एका मुष्टिः धान्यम् अयच्छत्। ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:gujમુઠ્ઠીભર tamகைப்பிடி telపిడికెడు noun मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः। Ex. मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्। HYPONYMY:वज्रमुष्टिः MERO COMPONENT OBJECT:अङ्गुलिः ONTOLOGY:शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:मुस्तु मुचुटी त्सरुःWordnet:bdमुथि benমুঠি gujમુઠ્ઠી hinमुट्ठी kanಮುಷ್ಟಿ kasمۄٹھ malമുഷ്ടി marमूठ mniꯈꯨꯕꯥꯝ nepमुट्ठी oriମୁଠା panਮੁੱਠੀ tamகைமுட்டி telపిడీకిలి urdمٹھی , مشت see : चौर्यम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP