Dictionaries | References

मुष्टिः

   
Script: Devanagari

मुष्टिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सम्पिण्डिताङ्गुलिपाणियुक्तं परिमाणम्।   Ex. सः भिक्षुकं मुष्टिं यावत् धान्यम् अयच्छत्।
MODIFIES NOUN:
ONTOLOGY:
मात्रासूचक (Quantitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
 noun  परिमाणविशेषः, मुष्टिग्राह्यम् द्रव्यम्।   Ex. सीता याचकाय एका मुष्टिः धान्यम् अयच्छत्।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  मुद्राविशेषः, सम्पिण्डिताङ्गुलिपाणिः।   Ex. मुष्टिभिः मुष्टिभिः प्रहृत्य यद् युद्धम् भवति तद् मुष्टियुद्धम्।
MERO COMPONENT OBJECT:
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
   see : चौर्यम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP