इक्ष्वाकुवंशीयः राजा यः रामस्य पूर्वजः आसीत्।
Ex. रघुः महाप्रतापवान् आसीत् अतः तस्य नाम्ना वंशः ख्यातः अभवत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benরঘু
gujરઘુ
hinरघु
kanರಘು
kasرَگوٗ
kokरघू
malരഘു
marरघु
oriରଘୁ
panਰਘੂ
tamரகு
telరఘు
urdرَگُھو