वर्णवृत्तविशेषः।
Ex. ललितस्य प्रथमे चरणे क्रमेण सगणः जगणः सगणः तथा लघुवर्णः द्वितीये नगणः सगणः जगणः तथा गुरुवर्णः तृतीये नगणः सगणः सगणः तथा चतुर्थे सगणः जगणः सगणः जगणः च वर्तते।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)