यस्मात् केन्द्रात् स्थानात् वा किमपि वितीर्यते।
Ex. कृषकाणां कृते कृषिसम्बन्धिनां वस्तूनां वितरणकेन्द्रस्य आवश्यकता अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
kasفٔرٹِلیٖزَر ڈِسٹِربیوٗشَن سنٛٹَر , کورپٕریٹِو سیٖلز سنٛٹَر