Dictionaries | References व वैरम् { vairam } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 वैरम् The Practical Sanskrit-English Dictionary | Sanskrit English | | वैरम् [vairam] [वीरस्य भावः अण्] hostility, enmity, animosity, spite, grudge, opposition, quarrel; दानेन वैराण्यपि यान्ति नाशम् Subhāṣ.; अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् [Ś.5.] 24 'turns into enmity'; विधाय वैरं सामर्षे नरोऽरौ य उदासते । प्रक्षिप्योदर्चिषं कक्षे शेरते तेऽभिमारुतम् [Śi.2.42.] hatred, revenge. heroism, prowess. A hostile host; यदा हि पूर्वं निकृतो निकृन्तेद्वैरं सपुष्पं सफलं विदित्वा [Mb.3.34.2] -Comp.-अनुबन्धः commencement of hostilities.-अनु- बन्धिन् a. a. leading to enmity. (-m. the heating solar ray. N. N. of Viṣṇu.-आतङ्कः the arjuna tree.-आनृण्यम्,-उद्धारः, -निर्यातनम्, -प्रतिक्रिया, -प्रतीकारः, -यातना, -शुद्धिः f. f.,-साधनम् requital of enmity, taking revenge, retaliation.-करः, -कारः, -कृत् m. m. an enemy.-भावः hostile attitude.-रक्षिन् a. a. guarding against hostilities.-व्रतम् a vow of enmity. Rate this meaning Thank you! 👍 वैरम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun यत्र शत्रुभावना वर्तते। Ex. दानेन वैराण्यपि यान्ति नाशनम्। HYPONYMY:अनुशयः जातिविद्वेषः संशिञ्जनम् कटुता ONTOLOGY:अवस्था (State) ➜ संज्ञा (Noun) SYNONYM:वैरिता शत्रुता रिपुता अरिता शात्रवम् विपक्षता द्वेषः विद्वेषः विरोधः वैरभावः प्रतिद्वन्द्वम् प्रतिपक्षता परताWordnet:asmশত্রুতা benশত্রুতা gujદુશ્મની hinदुश्मनी kanಶತ್ರು kasدُشمٔنی , دُشمنُتھ kokदुस्मानकाय malശത്രു marवैर mniꯌꯦꯛꯅꯕ nepशत्रुता oriଶତ୍ରୁତା panਦੁਸ਼ਮਨੀ telశత్రువు urdعداوت , دشمنی , مخاصمت , بگاڑ , اختلاف , جھگڑا , ان بن , تنازعہ , نزاع , Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP