Dictionaries | References

श्रवणम्

   
Script: Devanagari

श्रवणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नवधाभक्तिलक्षणेषु एकः यस्मिन् उपासकः उपास्यस्य कथाचरित्रादीन् शृणोति।   Ex. मम मातुः भक्तेः आधारः श्रवणम् इति अस्ति।
HOLO MEMBER COLLECTION:
नवधाभक्तिः
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benশ্রবণ
gujશ્રવણભકિત
hinश्रवण
kanಕೇಳುವಿಕೆ
kokश्रवण
malശ്രവണ ഭക്തി
marश्रवणभक्ती
oriଶ୍ରବଣ
panਸ੍ਰਵਣ
tamகேட்டல் பக்தி
telశ్రవణం
urdشرون , شرونی بھکتی
   See : कर्णः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP