Dictionaries | References

सङ्कल्पः

   
Script: Devanagari

सङ्कल्पः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि कार्यार्थे कृतः दृढः निश्चयः।   Ex. छात्रैः अस्तेयस्य सङ्कल्पः कृतः।
HYPONYMY:
अस्तेयम् अभिनिवेशः कपोतव्रतम् संकल्पनम्
ONTOLOGY:
मनोवैज्ञानिक लक्षण (Psychological Feature)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
व्रतम्
Wordnet:
asmসংকল্প
bdथिरांथा लानाय
benসংকল্প
gujસંકલ્પ
hinसंकल्प
kanದೃಢಸಂಕಲ್ಪ
kasپھۄکھتہٕ اِرادٕ
kokसंकल्प
malദൃഢനിശ്ചയം
marनिश्चय
nepसङ्कल्प
oriସଂକଳ୍ପ
panਨਿਸ਼ਚਾ
tamமன உறுதி
urdعہد , اقدام , ارادہ , پکاارادہ , قصد , عزم
   See : कल्पना

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP