अष्टमस्कन्धपरिच्छेदः - सप्तविंशतितमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


दुर्वासाः सुरवनिताप्तदिव्यमाल्यं

शक्राय स्वयमुपदाय तत्र भूयः ।

नागेन्द्रप्रतिमृदिते शशाप शक्रं

का क्षान्तिस्त्वदितरदेवतांशजानाम् ॥१॥

शापेन प्रतिथजरेऽथ निर्जरेन्द्रे

देवेष्वप्यसुरजितेषु निष्प्रभेषु ।

शर्वाद्याः कमलजमेत्य सर्वदेवा

निर्वाणप्रभव समं भवन्तमापुः ॥२॥

ब्रह्माद्यैः स्तुतमहिमा चिरं तदानीं

प्रादुष्षन् वरद पुरः परेण धाम्ना ।

हे देवा दितिजकुलैर्विधाय संधिं

पीयूषं परिमथतेति पय्रशास्त्वम् ॥३॥

संधानं कृतवति दानवैः सुरौघे

मन्थानं नयति मदेन मन्दराद्रिम् ।

भ्रष्टेऽस्मिन् बदरमिवोद्वहन् खगेन्द्रे

सद्यस्त्वं विनिहितवान् पयःपयोधौ ॥४॥

आधाय द्रुतमथ वासुंकि वरत्रां

पाथोधौ विनिहितसर्वबीजजाले ।

प्रारब्धे मथनविधौ सुरासुरैस्तै -

र्व्याजात्त्वं भुजगमुखेऽकरोः सुरारीन् ॥५॥

क्षुब्धाद्रौ क्षुभितजलोदरे तदानीं

दुग्धाब्धौ गुरुतरभारतो निमग्ने ।

देवेषु व्यथिततमेषु तत्प्रियैषी

प्राणैषीः कमठतनुं कठोरपृष्ठाम् ॥६॥

वज्रातिस्थिरतरकर्परेण विष्णो

विस्तारात्परिगतलक्षयोजनेन ।

अम्भोधेः कुहरगतेन वर्ष्मणा त्वं

निर्मग्नं क्षितिधरनाथमुन्निनेथ ॥७॥

उन्मग्ने झटिति तदा धराधरेन्द्रे

निर्मेथुर्दृढमिह सम्मदेन सर्वे ।

आविष्य द्वितयगणेऽपि सर्पराजे

वैवश्यं परिशमयन्नवीवृधस्तान् ॥८॥

उद्दामभ्रमणजवोन्नमद्गिरीन्द्र -

न्यस्तैकस्थिरतरहस्तपङ्कजं त्वाम् ।

अभ्रान्ते विधिगिरिशादयः प्रमोदा -

दुद्भ्रान्ता नुनुवुरुपात्तपुष्पवर्षाः ॥९॥

दैत्यौघे भुजगमुखानिलेन तप्तै

तेनैव त्रिदशकुलेऽपि किञ्चिदार्ते ।

कारुण्यात्तव किल देव वारिवाहाः

प्रावर्षन्नमरगणान्न दैत्यसङ्घान् ॥१०॥

उद्भ्राम्यद्बहुतिमिनक्रचक्रवाले

तत्राब्धौ चिरमथितेऽपि निर्विकारे ।

एकस्तवं करयुगकृष्टसर्पराजः

संराजन् पवनपुरेश पाहि रोगात् ॥११॥

॥ इति अमृतकथने कूर्मावतारवर्णनं सप्तविंशतितमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP