अष्टमस्कन्धपरिच्छेदः - एकत्रिंशत्तमदशकम्

श्रीनारायणके दूसरे रूप भगवान् ‍ श्रीकृष्णकी इस ग्रंथमे स्तुति की गयी है ।


प्रीत्या दैत्यस्तव तनुमहःप्रेक्षणात् सर्वथापि

त्वामाराध्यन्नजित रचयन्नञ्चलिं संजगाद ।

मत्तः किं ते समभिलषितं विप्रसूनो वद त्वं

वित्तं भक्तं भवनमवनिं वापि सर्वं प्रदास्ये ॥१॥

तामक्षीणां बलिगिरमुपाकर्ण्य कारुण्यपूर्णो -

ऽप्यस्योत्सेकं शमयितुमना दैत्यवंशं प्रशंसन् ।

भूमिं पादत्रयपरिमितां प्रार्थयामासिथ त्वं

सर्वं देहीति तु निगदिते कस्य हास्यं न वा स्यात् ॥२॥

विश्र्वेशं मां त्रिपदमिह किं याचसे बालिशस्त्वं

सर्वां भूमि वृणु किममुनेत्यालपत्त्वां स दृप्यन् ।

यस्माद्दर्पात्त्रिपदपरिपूर्त्यक्षमः क्षेपवादान्

बन्धं चासावगमदतदर्होऽपि गाढोपशान्त्यै ॥३॥

पादत्रय्या यदि न मुदितो विष्टपैर्नापि तुष्ये -

दित्युक्तेऽस्मिन् वरद भवते दातुकामेऽथ तोयम् ।

दैत्याचार्यस्तव खलु परीक्षार्थिनः प्रेरणात्तं

मा मा देयं हरिरयमिति व्यक्तमतेवाबभाषे ॥४॥

याचत्येवं यदि स भगवान् पूर्णकामोऽस्मि सोऽहं

दास्याम्येव स्थिरमिति वदन् काव्यशप्तोऽपि दैत्यः ।

विन्ध्यावल्या निजदायितया दत्तपाद्याय तुभ्यं

चित्रं चित्रं सकलमपि स प्रार्पयत्तोयपूर्वम् ॥५॥

निस्संदेहं दितिकुलपतौ त्वय्यशेषापर्ण तद्

व्यातन्वाने मुमुचुर्ऋृषयः सामराः पुष्पवर्षम् ।

दिव्यं रूपं तव च तदिदं पश्यतां विश्र्वभाजा -

मुच्चैरुच्चैरवृधदवधीकृत्य विश्र्वाण्डभाण्डम् ॥६॥

त्वत्पादाग्रं निजपदगतं पुण्डरीकोद्भवोऽसौ कुण्डीतोयैरसिचदपुनाद्यज्जलं विश्र्वलोकान् ।

हर्षोत्कर्षात् सुबहु ननृते खेचरैरुत्सवेऽस्मिन्

भेरीं निघ्रन् भुवनमचरज्जाम्ब्वान् भक्तिशाली ॥७॥

तावद् दैत्यास्त्वनुमतिमृते भर्तुराब्धयुद्धा

देवोपेतैर्भवदनुचरैः सङ्गता भङ्गमापन् ।

कालात्मायं वसति पुरतो यद्वशात् प्राग्जिताः स्मः

किं वो युद्धैरिति बलिगिरा तेऽथ पातालमापुः ॥८॥

दर्पोच्छित्त्यै विहितमखिलं दैत्य सिद्धोऽसि पुण्यै -

र्लोकस्तेऽस्तु त्रिदिवविजयी वासवत्वं च पश्र्चात्

मत्सायुज्यं भज च पुनरित्यन्वगृह्णा बलिं तं

विप्रैः संतनितमखवरः पाहि वातालयेश ॥१०॥

॥ इति बलिविध्वंसनमेकत्रिंशत्तमदशकं समाप्तम् ॥


References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP