संस्कृत सूची|शास्त्रः|आयुर्वेदः|राजनिघण्टु| ऊलकादिवर्ग राजनिघण्टु मङ्गलाचरण प्रस्तावना आनूपादिवर्ग धरण्यादिवर्ग ङुडूच्यादिवर्ग पर्पटादिवर्ग पिप्पल्यादिवर्ग शताह्वादिवर्ग ऊलकादिवर्ग शाल्मल्यादिवर्ग प्रभद्रादिवर्ग करवीरादिवर्ग आम्रादिवर्ग अन्दनादिवर्ग उवर्णादिवर्ग पानीयादिवर्ग क्षीरादिवर्ग शाल्यादिवर्ग आंसादिवर्ग अनुष्यादिवर्गः इंहादिवर्ग ऱोगादिवर्ग अत्त्वादिवर्ग इश्रकादिवर्ग कार्थादिवर्ग १ कार्थादिवर्ग २ कार्थादिवर्ग ३ कार्थादिवर्ग ४ कार्थादिवर्ग ५ कार्थादिवर्ग ६ कार्थादिवर्ग ७ कार्थादिवर्ग ८ कार्थादिवर्ग ९ कार्थादिवर्ग १० कार्थादिवर्ग ११ राजनिघण्टु - ऊलकादिवर्ग नरहरि पन्डित रचित राजनिघण्टु ग्रंथ म्हणजे आयुर्वेदातील एक मैलाचा दगड. Tags : narahar panditrajanighantuvedआयुर्वेदनरहरि पन्डितराजनिघण्टुसंस्कृत ऊलकादिवर्ग Translation - भाषांतर मूलकं पञ्चधा प्रोक्तं चतुर्धा शिग्रुरुच्यते ।वंशो द्विर्वेत्रो माकन्दी हरिद्रा वनजा तथा ॥७.१शृङ्गाटो भ्रमरच्छल्ली वन्यार्द्रकं अथापरं ।रसोनो द्विविधः प्रोक्तः पलाण्डुश्च द्विधा मतः ॥७.२विंशत्येकोत्तरं मूलं शरणं द्वंद्वं उच्यते ।आलूकसप्तकं चाथ प्रोक्ताश्चारण्यकन्दकाः ॥७.३महिषीहस्तिकोलाश्च वाराही विष्णुधारिणी ।द्विधा च नाकुली माला विदारीद्वयशाल्मली ॥७.४चण्डालस्तैलकन्दश्च त्रिपर्णी पुष्करस्तथा ।मुसली द्विविधा चाथ त्रिधा गुच्छास्तथैव च ॥७.५एषु नागकराह्वा च पत्त्रशाकं अथोच्यते ।वास्तुकं चुक्रकं चिल्ली त्रिविधं शिग्रुपत्त्रकं ॥७.६पालक्यराजशाकिन्यौ चतुर्धोपोदकी क्रमात् ।कुणञ्जरः कुसुम्भाख्यः शताह्वा पत्रतण्डुली ॥७.७राजिकाद्वयचाङ्गेरी घोलिका त्रिविधा मता ।जीवशाकस्तथा गौरसुवर्णाख्यः पुनर्नवा ॥७.८वसुकः फञ्जिकादिश्च मिश्रकोऽङ्ककराह्वयः ।अतः परं च कुष्माण्डी कुम्भतुम्बी त्वलाबुका ॥७.९भूतुम्बिका कलिङ्गश्च द्विधा कोशातकी तथा ।पटोली मधुराद्या च मृगाक्षी दधिपुष्पिका ॥७.१०शिम्बी च कारवल्ली च कर्कोटी स्वादुतुम्बिका ।निष्पावीद्वयवार्त्ताकी डङ्गरी खर्बुजा तथा ।कर्कटी त्रपुसैर्वारुर्वालुकी चीनकर्कटी ॥७.११चिर्भिटा च शशाण्डूली कुडुहुञ्ची मुनीक्षणैः ।वेदभेदाः क्रमान्मूलकन्दपत्त्रफलात्मकाः ॥७.१२शाकवर्गेऽत्र कथ्यन्ते मनोहरगुणाश्रयाः ।एवं चतुर्विधं द्रव्यं बाणखं चन्द्रसंयुतं ॥७.१३मूलकं नीलकण्ठं च मूलाह्वं दीर्घमूलकं ।भूक्षारं कन्दमूलं स्याद्धस्तिदन्तं सितं तथा ॥७.१४शङ्खमूलं हरित्पर्णं रुचिरं दीर्घकन्दकं ।कुञ्जरक्षारमूलं च मूलस्यैते त्रयोदश ॥७.१५मूलकं तीक्ष्णं उष्णं च कटूष्णं ग्राहि दीपनं ।दुर्नामगुल्महृद्रोगवातघ्नं रुचिदं गुरु ॥७.१६चाणाख्यमूलकं चान्यच्छालेयं विष्णुगुप्तकं ।स्थूलमूलं महाकन्दं कौटिल्यं मरुसम्भवं ।शालामर्कटकं मिश्रं ज्ञेयं चैव नवाभिधं ॥७.१७चाणाख्यमूलकं सोष्णं कटुकं रुच्यदीपनं ।कफवातक्रिमीन्गुल्मं नाशयेद्ग्राहकं गुरु ॥७.१८गृञ्जनं शिखिमूलं च यवनेष्टं च वर्तुलं ।ग्रन्थिमूलं शिखाकन्दं कन्दं डिण्डीरमोदकं ॥७.१९गृञ्जनं कटुकोष्णं च कफवातरुजापहं ।रुच्यं च दीपनं हृद्यं दुर्गन्धं गुल्मनाशनं ॥७.२०पिण्डमूलं गजाण्डं च पिण्डकं पिण्डमूलकं ।पिण्डमूलं कटूष्णं च गुल्मवातादिदोषनुत् ॥७.२१सोष्णं तीक्ष्णं च तिक्तं मधुरकटुरसं मूत्रदोषापहारि श्वासार्शःकासगुल्मक्षयनयनरुजानाभिशूलामयघ्नं ।कण्ठ्यं बल्यं च रुच्यं मलविकृतिहरं मूलकं बालकं स्यातुष्णं जीर्णं च शोषप्रदं उदितं इदं दाहपित्तास्रदायि ॥७.२२आमं संग्राहि रुच्यं कफपवनहरं पक्वं एतत्कटूष्णं भुक्तेः प्राग्भक्षितं चेत्सपदि वितनुते पित्तदाहास्रकोपं ।भुक्त्या सार्धं तु जग्धं हितकरबलकृद्वेशवारेण तच्चेत्पक्वं हृद्रोगशूलप्रशमनं उदितं शूलरुग्घारि मूलं ॥७.२३गर्जरं पिङ्गमूलं च पीतकं च सुमूलकं ।स्वादुमूलं सुपीतं च नारङ्गं पीतमूलकं ॥७.२४गर्जरं मधुरं रुच्यं किंचित्कटु कफापहं ।आध्मानक्रिमिशूलघ्नं दाहपित्ततृषापहं ॥७.२५शिग्रुर्हरितशाकश्च शाकपत्त्रः सुपत्त्रकः ।उपदंशः क्षमादंशो ज्ञेयः कोमलपत्त्रकः ।बहुमूलो दंशमूलस्तीक्ष्णमूलो दशाह्वयः ॥७.२६शिग्रुश्च कटुतिक्तोष्णस्तीक्ष्णो वातकफापहः ।मुखजाड्यहरो रुच्यो दीपनो व्रणदोषनुत् ॥७.२७शोभाञ्जनो नीलशिग्रुस्तीक्ष्णगन्धो जनप्रियः ।मुखामोदः कृष्णशिग्रुश्चक्षुष्यो रुचिरञ्जनः ॥७.२८शोभाञ्जनस्तीक्ष्णकटुः स्वादूष्णः पिच्छिलस्तथा ।जन्तुवातार्तिशूलघ्नश्चक्षुष्यो रोचनः परः ॥७.२९श्वेतशिग्रुः सुतीक्ष्णः स्यान्मुखभङ्गः सिताह्वयः ।सुमूलः श्वेतमरिचो रोचनो मधुशिग्रुकः ॥७.३०श्वेतशिग्रुः कटुस्तीक्ष्णः शोफानिलनिकृन्तनः ।अङ्गव्यथाहरो रुच्यो दीपनो मुखजाड्यनुत् ॥७.३१रक्तको रक्तशिग्रुः स्यान्मधुरो बहुलच्छदः ।सुगन्धकेसरः सिंहो मृगारिश्च प्रकीर्तितः ॥७.३२रक्तशिग्रुर्महावीर्यो मधुरश्च रसायनः ।शोफाध्मानसमीरार्तिपित्तश्लेष्मापसारकः ॥७.३३वंशो यवफलो वेणुः कर्मारस्तृणकेतुकः ।मस्करः शतपर्वा च कण्टालुः कण्टकी तथा ॥७.३४महाबलो दृढग्रन्थिर्दृढपत्त्रो धनुद्रुमः ।धनुष्यो दृढकाण्डश्च विज्ञेयो बाणभूमितः ॥७.३५वंशौ त्वम्लौ कषायौ च किंचित्तिक्तौ च शीतलौ ।मूत्रकृच्छ्रप्रमेहार्शःपित्तदाहास्रनाशनौ ॥७.३६अन्यस्तु रन्ध्रवंशः स्यात्त्वक्सारः कीचकाह्वयः ।मस्करो वादनीयश्च सुषिराख्यः षडाह्वयः ॥७.३७विशेषो रन्ध्रवंशस्तु दीपनोऽजीर्णनाशनः ।रुचिकृत्पाचनो हृद्यः शूलघ्नो गुल्मनाशनः ॥७.३८वंशाग्रं तु करीरो वंशाङ्कुरश्च यवफलाङ्कुरः ।तस्य ग्रन्थिस्तु परुः पर्व तथा काण्डसन्धिश्च ॥७.३९करीरं कटुतिक्ताम्लं कषायं लघु शीतलं ।पित्तास्रदाहकृच्छ्रघ्नं रुचिकृत्पर्व निर्गुणं ॥७.४०वेत्रो वेतो योगिदण्डः सुदण्डो मृदुपर्वकः ।वेत्रः पञ्चविधः शैत्यकषायो भूतपित्तहृत् ॥७.४१माकन्दी बहुमूला च मादनी गन्धमूलिका ।एका विशदमूली च श्यामला च तथापरा ॥७.४२माकन्दी कटुका तिक्ता मधुरा दीपनी परा ।रुच्याल्पवातला पथ्या न वर्षासु हिताधिका ॥७.४३शोली वनहरिद्रा स्यात्वनारिष्टा च शोलिका ।शोलिका कटुगौल्या च रुच्या तिक्ता च दीपनी ॥७.४४शृङ्गाटकः शृङ्गरुहो जलवल्ली जलाश्रया ।शृङ्गकन्दः शृङ्गमूलो विषाणी सप्तनामकः ॥७.४५शृङ्गाटकः शोणितपित्तहारी लघुः सरो वृष्यतमो विशेषात् ।त्रिदोषतापश्रमशोफहारो रुचिप्रदो मेहनदार्ढ्यहेतुः ॥७.४६भृङ्गाह्वा भ्रमरच्छल्ली भ्रमरा भृङ्गमूलिका ।भृङ्गच्छल्ली कटूष्णा स्यात्तिक्ता दीपनरोचनी ॥७.४७पेऊर्वनार्द्रका प्रोक्ता वनजारण्यजार्द्रका ।पेऊस्तु कटुकाम्ला च रुचिकृद्बल्यदीपनी ॥७.४८रसोनो लशुनोऽरिष्टो म्लेच्छकन्दो महौषधं ।भूतघ्नश्चोग्रगन्धश्च लशुनः शीतमर्दकः ॥७.४९रसोनोऽम्लरसोनः स्यात्गुरूष्णः कफवातनुत् ।अरुचिक्रिमिहृद्रोगशोफघ्नश्च रसायनः ॥७.५०रसोन उष्णः कटुपिच्छिलश्च स्निग्धो गुरुः स्वादुरसोऽतिबल्यः ।वृष्यश्च मेधास्वरवर्णचक्षुष्यास्थिसंधर्भानकरः सुतीक्ष्णः ॥७.५१रसोनोऽन्यो महाकन्दो गृजनो दीर्घपत्त्रकः ।पृथुपत्त्रः स्थूलकन्दो यवनेष्टो बले हितः ॥७.५२गृञ्जनस्य मधुरं कटु कन्दं नालं अप्युपदिशन्ति कषायं ।पत्त्रसंचयं उशन्ति च तिक्तं सूरयो लवणं अस्थि वदन्ति ॥७.५३हृद्रोगजीर्णज्वरकुक्षिशूलविबन्धगुल्मारुचिकृच्छ्रशोफान् ।दुर्नामकुष्ठानिलसादजन्तुकफामयान्हन्ति महारसोनः ॥७.५४पलाण्डुस्तीक्ष्णकन्दश्च उल्ली च मुखदूषणः ।शूद्रप्रियः क्रिमिघ्नश्च दीपनो मुखगन्धकः ॥७.५५बहुपत्त्रो विश्वगन्धो रोचनो रुद्रसंज्ञकः ।श्वेतकन्दश्च तत्रैको हारिद्रोऽन्य इति द्विधा ॥७.५६पलाण्डुः कटुको बल्यः कफपित्तहरो गुरुः ।वृष्यश्च रोचनः स्निग्धो वान्तिदोषविनाशनः ॥७.५७अन्यो राजपलाण्डुः स्यात्यवनेष्टो नृपाह्वयः ।राजप्रियो महाकन्दो दीर्घपत्त्रश्च रोचकः ॥७.५८नृपेष्टो नृपकन्दश्च महाकन्दो नृपप्रियः ।रक्तकन्दश्च राजेष्टो नामान्यत्र त्रयोदश ॥७.५९पलाण्डुर्नृपपूर्वः स्यात्शिशिरः पित्तनाशनः ।कफहृद्दीपनश्चैव बहुनिद्राकरस्तथा ॥७.६०वक्ष्यते नृपपलाण्डुलक्षणं क्षारतीक्ष्णमधुरो रुचिप्रदः ।कण्ठशोषशमनोऽतिदीपनः श्लेष्मपित्तशमनोऽतिबृंहणः ॥७.६१कण्डूलः शूरणः कन्दी सुकन्दी स्थूलकन्दकः ।दुर्नामारिः सुवृत्तश्च वातारिः कन्दशूरणः ॥७.६२अर्शोघ्नस्तीव्रकन्दश्च कन्दार्हः कन्दवर्धनः ।बहुकन्दो रुच्यकन्दः शूरकन्दस्तु षोडशः ॥७.६३शूरणः कटुकरुच्यदीपनः पाचनः क्रिमिकफानिलापहः ।श्वासकासवमनार्शसां हरः शूलगुल्मशमनोऽस्रदोषकृत् ॥७.६४सितशूरणस्तु वन्यो वनकन्दोऽरण्यशूरणो वनजः ।स श्वेतशूरणाख्यो वनकन्दः कण्डूलश्च सप्ताख्यः ॥७.६५श्वेतशूरणको रुच्यः कटूष्णः क्रिमिनाशनः ।गुल्मशूलादिदोषघ्नः स चारोचकहारकः ॥७.६६मुखालुर्मण्डपारोहो दीर्घकन्दः सुकन्दकः ।स्थूलकन्दो महाकन्दः स्वादुकन्दश्च सप्तधा ॥७.६७मुखालुकः स्यान्मधुरः शिशिरः पित्तनाशनः ।रुचिकृद्वातकृच्चैव दाहशोषतृषापहः ॥७.६८पिण्डालुः स्यात्ग्रन्थिलः पिण्डकन्दः कन्दग्रन्थी रोमशो रोमकन्दः ।रोमाह्वः स्यात्सोऽपि ताम्बूलपत्त्रो लालाकन्दः पिण्डकोऽयं दशाह्वः ॥७.६९पिण्डालुर्मधुरः शीतो मूत्रकृच्छ्रामयापहः ।दाहशोषप्रमेहघ्नो वृष्यः संतर्पणो गुरुः ॥७.७०अन्यस्तु रक्तपिण्डालू रक्तालू रक्तपिण्डकः ।लोहितो रक्तकन्दश्च लोहितालुः षडाह्वयः ॥७.७१रक्तपिण्डालुकः शीतो मधुराम्लः श्रमापहः ।पित्तदाहापहो वृष्यो बलपुष्टिकरो गुरुः ॥७.७२कासालुः कासकन्दश्च कन्दालुश्चालुकश्च सः ।आलुर्विशालपत्त्रश्च पत्त्रालुश्चेति सप्तधा ॥७.७३कासालुरुग्रकण्डूतिवातश्लेष्मामयापहः ।अरोचकहरः स्वादुः पथ्यो दीपनकारकः ॥७.७४फोण्डालुर्लोहितालुश्च रक्तपत्त्रो मृदुच्छदः ।फोण्डालुः श्लेष्मवातघ्नः कटूष्णो दीपनश्च सः ॥७.७५पाणियालुर्जलालुः स्यातनुपालुरवालुकः ।पाणियालुस्त्रिदोषघ्नः संतर्पणकरः परः ॥७.७६नीलालुरसितालुः स्यात्कृष्णालुः श्यामलालुकः ।नीलालुर्मधुरः शीतः पित्तदाहश्रमापहः ॥७.७७शुभ्रालुर्महिषीकन्दो लुलायकन्दश्च शुक्लकन्दश्च ।सर्पाख्यो वनवासी विषकन्दो नीलकन्दोऽन्यः ॥७.७८कटूष्णो महिषीकन्दः कफवातामयापहः ।मुखजाड्यहरो रुच्यो महासिद्धिकरः सितः ॥७.७९हस्तिकन्दो हस्तिपत्त्रः स्थूलकन्दोऽतिकन्दकः ।बृहत्पत्त्रोऽतिपत्त्रश्च हस्तिकर्णः सुकर्णकः ॥७.८०त्वग्दोषारिः कुष्ठहन्ता गिरिवासी नगाश्रयः ।गजकन्दो नागकन्दो ज्ञेयो द्विसप्तनामकः ॥७.८१हस्तिकन्दः कटूष्णः स्यात्कफवातामयापहः ।त्वग्दोषश्रमहा कुष्ठविषवीसर्पनाशकः ॥७.८२कोलकन्दः क्रिमिघ्नश्च पञ्जलो वस्त्रपञ्जलः ।पुटालुः सुपुटश्चैव पुटकन्दश्च सप्तधा ॥७.८३कोलकन्दः कटुश्चोष्णः क्रिमिदोषविनाशनः ।वान्तिविच्छर्दिशमनो विषदोषनिवारणः ॥७.८४स्याद्वाराही शूकरी क्रोडकन्या गृष्टिर्विष्वक्सेनकान्ता वराही ।कौमारी स्याद्ब्रह्मपुत्री त्रिनेत्रा क्रौडी कन्या गृष्टिका माधवेष्टा ॥७.८५शूकरकन्दः क्रोडो वनवासी कुष्ठनाशनो वन्यः ।अमृतश्च महावीर्यो महौषधिः शबरकन्दश्च ॥७.८६वराहकन्दो वीरश्च ब्राह्मकन्दः सुकन्दकः ।वृद्धिदो व्याधिहन्ता च वसुनेत्रमिताह्वयाः ॥७.८७वाराही तिक्तकटुका विषपित्तकफापहा ।कुष्ठमेहक्रिमिहरा वृष्या बल्या रसायनी ॥७.८८विष्णुकन्दो विष्णुगुप्तः सुपुष्टो बहुसम्पुटः ।जलवासो बृहत्कन्दो दीर्घवृन्तो हरिप्रियः ॥७.८९विष्णुकन्दस्तु मधुरः शिशिरः पित्तनाशनः ।दाहशोफहरो रुच्यः संतर्पणकरः परः ॥७.९०धारिणी धारणीया च वीरपत्त्री सुकन्दकः ।कन्दालुर्वनकन्दश्च कन्दाद्यो दण्डकन्दकः ॥७.९१मधुरो धारिणीकन्दः कफपित्तामयापहः ।वक्त्रदोषप्रशमनः कुष्ठकण्डूतिनाशनः ॥७.९२नाकुली सर्पगन्धा च सुगन्धा रक्तपत्त्रिका ।ईश्वरी नागगन्धा चाप्यहिभुक्स्वरसा तथा ।सर्पादनी व्यालगन्धा ज्ञेया चेति दशाह्वया ॥७.९३अन्या महासुगन्धा च सुवहा गन्धनाकुली ।सर्पाक्षी फणिहन्त्री च नकुलाढ्याहिभुक्च सा ॥७.९४विषमर्दनिका चाहिमर्दिनी विषमर्दिनी ।महाहिगन्धाहिलता ज्ञेया सा द्वादशाह्वया ॥७.९५नाकुलीयुगलं तिक्तं कटूष्णं च त्रिदोषजित् ।अनेकविषविध्वंसि किंचिच्छ्रेष्ठं द्वितीयकं ॥७.९६अथ मालाकन्दः स्यादालिकन्दश्च पङ्क्तिकन्दश्च ।त्रिशिखदला ग्रन्थिदला कन्दलता कीर्तिता षोढा ॥७.९७मालाकन्दः सुतीक्ष्णः स्यात्गण्डमालाविनाशकः ।दीपनो गुल्महारश्च वातश्लेष्मापकर्षकृत् ॥७.९८विदारिका स्वादुकन्दा सिता शुक्ला शृगालिका ।विदारी वृष्यकन्दा च विडाली वृष्यवल्लिका ॥७.९९भूकुष्माण्डी स्वादुलता गजेष्टा वारिवल्लभा ।ज्ञेया कन्दफला चेति मनुसंख्याह्वया मता ॥७.१००विदारी मधुरा शीता गुरुः स्निग्धास्रपित्तजित् ।ज्ञेया च कफकृत्पुष्टिबल्या वीर्यविवर्धनी ॥७.१०१अन्या क्षीरविदारी स्यादिक्षुगन्धेक्षुवल्लरी ।इक्षुवल्ली क्षीरकन्दः क्षीरवल्ली पयस्विनी ॥७.१०२क्षीरशुक्ला क्षीरलता पयःकन्दा पयोलता ।पयोविदारिका चेति विज्ञेया द्वादशाह्वया ॥७.१०३ज्ञेया क्षीरविदारी च मधुराम्ला कषायका ।तिक्ता च पित्तशूलघ्नी मूत्रमेहामयापहा ॥७.१०४क्षीरकन्दो द्विधा प्रोक्तो विनालस्तु सनालकः ।विनालो रोगहर्ता स्याद्वयःस्तम्भी सनालकः ॥७.१०५शाल्मलीकन्दकश्चाथ विजुलो वनवासकः ।वनवासी मलघ्नश्च मलहन्ता षडाह्वयः ॥७.१०६मधुरः शाल्मलीकन्दो मलसंग्रहरोधजित् ।शिशिरः पित्तदाहार्तिशोषसंतापनाशनः ॥७.१०७प्रोक्तश्चण्डालकन्दः स्यादेकपत्त्रो द्विपत्त्रकः ।त्रिपत्त्रोऽथ चतुष्पत्त्रः पञ्चपत्त्रश्च भेदतः ॥७.१०८चण्डालकन्दो मधुरः कफपित्तास्रदोषजित् ।विषभूतादिदोषघ्नो विज्ञेयश्च रसायनः ॥७.१०९अथ तैलकन्द उक्तो द्रावककन्दस्तिलाङ्कितदलश्च ।करवीरकन्दसंज्ञो ज्ञेयस्तिलचित्रपत्त्रको बाणैः ॥७.११०लोहद्रावी तैलकन्दः कटूष्णो वातापस्मारापहारी विषारिः ।शोफघ्नः स्याद्बन्धकारी रसस्य द्रागेवासौ देहसिद्धिं विधत्ते ॥७.१११अश्वारिपत्त्रसंकाशः तिलबिन्दुसमन्वितः ।संस्निग्धाधस्थभूमिस्थः तिलकन्दोऽतिविस्तृतः ॥७.११२त्रिपर्णिका बृहत्पत्त्री छिन्नग्रन्थिनिका च सा ।कन्दालः कन्दबहलाप्यम्लवल्ली विषापहा ॥७.११३त्रिपर्णी मधुरा शीता श्वासकासविनाशनी ।पित्तप्रकोपशमनी विषव्रणहरा परा ॥७.११४मुसली तालमूली च सुवहा तालमूलिका ।गोधापदी हेमपुष्पी भूताली दीर्घकन्दिका ॥७.११५मुसली मधुरा शीता वृष्या पुष्टिबलप्रदा ।पिच्छिला कफदा पित्तदाहश्रमहरा परा ॥७.११६मुसली स्याद्द्विधा प्रोक्ता श्वेता चापरसंज्ञका ।श्वेता स्वल्पगुणोपेता अपरा च रसायनी ॥७.११७गुच्छाह्वकन्दस्तवकाह्वकन्दको गुलुच्छकन्दश्च विघण्टिकाभिधः ।गुलुच्छकन्दो मधुरः सुशीतलो वृष्यप्रदस्तर्पणदाहनाशनः ॥७.११८लक्ष्मणा पुत्रकन्दा च पुत्रदा नागिनी तथा ।नागाह्वा नागपत्त्री च तुलिनी मज्जिका च सा ।अस्रबिन्दुच्छदा चैव सुकन्दा दशधाह्वया ॥७.११९लक्ष्मणा मधुरा शीता स्त्रीवन्ध्यत्वविनाशनी ।रसायनकरी बल्या त्रिदोषशमनी परा ॥७.१२०हस्तपर्यायपूर्वस्तु जोडिर्वैद्यवरैः स्मृतः ।करजोडिरिति ख्यातो रसबन्धादिवश्यकृत् ॥७.१२१वास्तुकं वास्तु वास्तूकं वस्तुकं हिलमोचिका ।शाकराजो राजशाकश्चक्रवर्तिश्च कीर्तितः ॥७.१२२वास्तुकं तु मधुरं सुशीतलं क्षारं ईषदम्लं त्रिदोषजित् ।रोचनं ज्वरहरं महार्शसां नाशनं च मलमूत्रशुद्धिकृत् ॥७.१२३चुक्रं तु चुक्रवास्तूकं लिकुचं चाम्लवास्तुकं ।दलाम्लं अम्लशाकाख्यं अम्लादि हिलमोचिका ॥७.१२४चुक्रं स्यादम्लपत्त्रं तु लघूष्णं वातगुल्मनुत् ।रुचिकृद्दीपनं पथ्यं ईषत्पित्तकरं परं ॥७.१२५पलाशलोहिता चिल्ली वास्तुका चिल्लिका च सा ।मृदुपत्त्री क्षारदला क्षारपत्त्री तु वास्तुकी ॥७.१२६चिल्ली वास्तुकतुल्या च सक्षारा श्लेष्मपित्तनुत् ।प्रमेहमूत्रकृच्छ्रघ्नी पथ्या च रुचिकारिणी ॥७.१२७श्वेतचिल्ली तु वास्तूकी सुपथ्या श्वेतचिल्लिका ।सितचिल्ल्युपचिल्ली च ज्वरघ्नी क्षुद्रवास्तुकी ॥७.१२८श्वेतचिल्ली सुमधुरा क्षारा च शिशिरा च सा ।त्रिदोषशमनी पथ्या ज्वरदोषविनाशनी ॥७.१२९अन्या शुनकचिल्ली स्यात्सुचिल्ली श्वानचिल्लिका ।श्वचिल्ली कटुतीक्ष्णा च कण्डूतिव्रणहारिणी ॥७.१३०शिग्रुपत्त्रभवं शाकं रुच्यं वातकफापहं ।कटूष्णं दीपनं पथ्यं क्रिमिघ्नं पाचनं परं ॥७.१३१पालक्यं तु पलक्यायां मधुरा क्षुरपत्त्रिका ।सुपत्त्रा स्निग्धपत्त्रा च ग्रामीणा ग्राम्यवल्लभा ॥७.१३२पालक्यं ईषत्कटुकं मधुरं पथ्यशीतलं ।रक्तपित्तहरं ग्राहि ज्ञेयं संतर्पणं परं ॥७.१३३राजाभिधानपूर्वा तु नगाह्वा चापरेण वा ।राजाद्रिः स्याद्राजगिरिर्ज्ञातव्या राजशाकिनी ॥७.१३४राजशाकिनिका रुच्या पित्तघ्नी शीतला च सा ।सैवातिशीतला रुच्या विज्ञेया स्थूलशाकिनी ॥७.१३५उपोदकी कलम्बी च पिच्छिला पिच्छिलच्छदा ।मोहिनी मदशाकश्च विशालाद्या ह्युपोदकी ॥७.१३६उपोदकी कषायोष्णा कटुका मधुरा च सा ।निद्रालस्यकरी रुच्या विष्टम्भश्लेष्मकारिणी ॥७.१३७उपोदक्यपरा क्षुद्रा सूक्ष्मपत्त्रा तु मण्डपी ।रसवीर्यविपाकेषु सदृशी पूर्वया स्वयं ॥७.१३८उपोदकी तृतीया च वन्यजा वनजाह्वया ।वनजोपोदकी तिक्ता कटूष्णा रोचनी च सा ॥७.१३९मूलपोती क्षुद्रवल्ली पोतिका क्षुद्रपोतिका ।क्षुपोपोदकनाम्नी च वल्लिः शाकटपोतिका ॥७.१४०मूलपोती त्रिदोषघ्नी वृष्या बल्या लघुश्च सा ।बलपुष्टिकरी रुच्या जठरानलदीपनी ॥७.१४१कुणञ्जरस्त्रिदोषघ्नो मधुरो रुच्यदीपकः ।ईषत्कषायः संग्राही पित्तश्लेष्मकरो लघुः ॥७.१४२कौसुम्भशाकं मधुरं कटूष्णं विण्मूत्रदोषापहरं मदघ्नं ।दृष्टिप्रसादं कुरुते विशेषाद्रुचिप्रदं दीप्तिकरं च वह्नेः ॥७.१४३शतपुष्पादलं सोष्णं मधुरं गुल्मशूलजित् ।वातघ्नं दीपनं पथ्यं पित्तहृद्रुचिदायकं ॥७.१४४तण्डुलीयकदलं हिमं अर्शःपित्तरक्तविषकासविनाशि ।ग्राहकं च मधुरं च विपाके दाहशोषशमनं रुचिदायि ॥७.१४५कटूष्णं राजिकापत्त्रं क्रिमिवातकफापहं ।कण्ठामयहरं स्वादु वह्निदीपनकारकं ॥७.१४६सार्षपं पत्त्रं अत्युष्णं रक्तपित्तप्रकोपनुत् ।विदाहि कटुकं स्वादु शुक्रहृद्रुचिदायकं ॥७.१४७चाङ्गेरीशाकं अत्युष्णं कटु रोचनपाचनं ।दीपनं कफवातार्शःसंग्रहण्यतिसारजित् ॥७.१४८घोला च घोलिका घोली कलन्दुः कवलालुकं ॥७.१४९क्षेत्रजं लवणं रुच्यं अम्लं वातकफापहं ॥७.१५०आरामघोलिका चाम्ला रूक्षा रुच्यानिलापहा ।पित्तश्लेष्मकरी चान्या सूक्ष्मा जीर्णज्वरापहा ॥७.१५१जीवन्तो रक्तनालश्च ताम्रपत्त्रः सनालकः ।शाकवीरस्तु मधुरो जीवशाकश्च मेषकः ॥७.१५२जीवशाकः सुमधुरो बृंहणो वस्तिशोधनः ।दीपनः पाचनो बल्यो वृष्यः पित्तापहारकः ॥७.१५३गौरसुवर्णं स्वर्णं सुगन्धिकं भूमिजं च वारिजं च ।ह्रस्वं च गन्धशाकं कटुशृङ्गाटं च वर्णशाकाङ्कः ॥७.१५४गौरसुवर्णं शिशिरं कफपित्तज्वरापहं ।पथ्यं दाहरुचिभ्रान्तिरक्तश्रमहरं परं ॥७.१५५वर्षाभूवसुकौ श्लेष्मवह्निमान्द्यानिलापहौ ।पाके रूक्षतरौ गुल्मप्लीहशूलापहारकौ ॥७.१५६फञ्जिका जीवनी पद्मा तर्कारी चुचुकः पृथक् ।वातामयहरं ग्राहि दीपनं रुचिदायकं ॥७.१५७फञ्ज्यादिपञ्चकं भेण्डा कुणञ्जस्त्रिपुटस्तथा ।इत्यादि वनपत्त्राणां शाकं एकत्र योजितं ॥७.१५८दीपनं पाचनं रुच्यं बलवर्णविधायकं ।त्रिदोषशमनं पथ्यं ग्राहि वृष्यं सुखावहं ॥७.१५९कर्कोटिका च कुष्माण्डी कुम्भाण्डी तु बृहत्फला ।सुफला स्यात्कुम्भफला नागपुष्पफला मुनिः ॥७.१६०मूत्राघातहरं प्रमेहशमनं कृच्छ्राश्मरीच्छेदनं विण्मूत्रग्लपनं तृषार्तिशमनं जीर्णाङ्गपुष्टिप्रदं ।वृष्यं स्वादुतरं त्वरोचकहरं बल्यं च पित्तापहं कुष्माण्डं प्रवरं वदन्ति भिषजो वल्लीफलानां पुनः ॥७.१६१गोरक्षतुम्बी गोरक्षी नवालाम्बुर्घटाभिधा ।कुम्भालाम्बुर्घटालाम्बुः कुम्भतुम्बी च सप्तधा ॥७.१६२कुम्भतुम्बी सुमधुरा शिशिरा पित्तहारिणी ।गुरुः संतर्पणी रुच्या वीर्यपुष्टिबलप्रदा ॥७.१६३क्षीरतुम्बी दुग्धतुम्बी दीर्घवृत्तफलाभिधा ।इक्ष्वाकुः क्षत्रियवरा दीर्घबीजा महाफला ॥७.१६४क्षीरिणी दुग्धबीजा च दन्तबीजा पयस्विनी ।महावल्ली ह्यलाम्बुश्च श्रमघ्नी शरभूमिता ॥७.१६५तुम्बी सुमधुरा स्निग्धा पित्तघ्नी गर्भपोषकृत् ।वृष्या वातप्रदा चैव बलपुष्टिविवर्धनी ॥७.१६६भूतुम्बी नागतुम्बी च शक्रचापसमुद्भवा ।वल्मीकसम्भवा देवी दिव्यतुम्बी षडाह्वया ॥७.१६७भूतुम्बी कटुकोष्णा च संनिपातापहारिणी ।दन्तार्गलं दन्तरोधं धनुर्वातादिदोषनुत् ॥७.१६८मांसलफलः कलिङ्गश्चित्रफलश्चित्रवल्लिकश्चित्रः ।मधुरफलो वृत्तफलो घृणाफलो मांसलो नवधा ॥७.१६९कलिङ्गो मधुरः शीतः पित्तदाहश्रमापहः ।वृष्यः संतर्पणो बल्यो वीर्यपुष्टिविवर्धनः ॥७.१७०कोशातकी स्वादुफला सुपुष्पा कर्कोटकी स्यादपि पीतपुष्पा ।धाराफला दीर्घफला सुकोशा धामार्गवः स्यान्नवसंज्ञकोऽयं ॥७.१७१धाराकोशातकी स्निग्धा मधुरा कफपित्तनुत् ।ईषद्वातकरी पथ्या रुचिकृद्बलवीर्यदा ॥७.१७२हस्तिकोशातकी त्वन्या बृहत्कोशातकी तथा ।महाकोशातकी वृत्ता ग्राम्यकोशातकी शराः ॥७.१७३हस्तिकोशातकी स्निग्धा मधुराध्मानवातकृत् ।वृष्या क्रिमिकरी चैव व्रणसंरोपणी च सा ॥७.१७४ज्ञेया स्वादुपटोली च पटोली मण्डली च सा ।पटोली मधुरादिः स्यात्प्रोक्ता दीर्घपटोलिका ।स्निग्धपर्णी स्वादुपूर्वैः पर्यायैश्च पटोलिका ॥७.१७५पटोली स्वादुः पित्तघ्नी रुचिकृत्ज्वरनाशनी ।बलपुष्टिकरी पथ्या ज्ञेया दीपनपाचनी ॥७.१७६पटोलपत्त्रं पित्तघ्नं नालं तस्य कफापहं ।फलं त्रिदोषशमनं मूलं चास्य विरेचनं ॥७.१७७मृगाक्षी शतपुष्पा च मृगेर्वारुर्मृगादनी ।चित्रवल्ली बहुफला कपिलाक्षी मृगेक्षणा ॥७.१७८चित्रा चित्रफला पथ्या विचित्रा मृगचिर्भिटा ।मरुजा कुम्भसी देवी कट्फला लघुचिर्भिटा ।सेन्दिनी च महादेवी बुधैः सा विंशतिर्मताः ॥७.१७९मृगाक्षी कटुका तिक्ता पाकेऽम्ला वातनाशनी ।पित्तकृत्पीनसहरा दीपनी रुचिकृत्परा ॥७.१८०दधिपुष्पी खट्वाङ्गी खट्वा पर्यङ्कपादिका कूपा ।खट्वापादी वंश्या काकोली कोलपालिका नवधा ॥७.१८१दधिपुष्पी कटुमधुरा शिशिरा संतापपित्तदोषघ्नी ।वातामयदोषकरी गुरुस्तथारोचकघ्नी च ॥७.१८२असिशिम्बी खड्गशिम्बी शिम्बी निस्त्रिंशशिम्बिका ।स्थूलशिम्बी महाशिम्बी बृहच्छिम्बी सुशिम्बिका ॥७.१८३असिशिम्बी तु मधुरा कषाया श्लेष्मपित्तजित् ।व्रणदोषापहन्त्री च शीतला रुचिदीपनी ॥७.१८४करका कारवल्ली च चीरिपत्त्रः करिल्लका ।सूक्ष्मवल्ली कण्टफला पीतपुष्पाम्बुवल्लिका ॥७.१८५कारवल्ली सुतिक्तोष्णा दीपनी कफवातजित् ।अरोचकहरा चैव रक्तदोषहरी च सा ॥७.१८६कर्कोटकी स्वादुफला मनोज्ञा च मनस्विनी ।बोधना वन्ध्यकर्कोटी देवी कण्टफलापि च ॥७.१८७कर्कोटकी कटूष्णा च तिक्ता विषविनाशनी ।वातघ्नी पित्तहृत्चैव दीपनी रुचिकारिणी ॥७.१८८अथ भवति मधुरबिम्बी मधुबिम्बी स्वादुतुम्बिका तुण्डी ।रक्तफला रुचिरफला सोष्णफला पीलुपर्णी च ॥७.१८९बिम्बी तु मधुरा शीता पित्तश्वासकफापहा ।असृग्ज्वरहरा रम्या कासजिद्गृहबिम्बिका ॥७.१९०निष्पावी ग्रामजादिः स्यात्फलीनी नखपूर्विका ।मण्डपी फलिका शिम्बी ज्ञेया गुच्छफला च सा ।विशालफलिका चैव निष्पाविश्चिपिटा तथा ॥७.१९१अन्याङ्गुलीफला चैव नखनिष्पाविका स्मृता ।वृत्तनिष्पाविका ग्राम्या नखपुच्छफला शराः ॥७.१९२निष्पावौ द्वौ हरिच्छुभ्रौ कषायौ मधुरौ रसौ ।कण्ठशुद्धिकरौ मेध्यौ दीपनौ रुचिकारकौ ।संग्राहि समवीर्यं स्यादीषच्छ्रेष्ठं द्वितीयकं ॥७.१९३वार्त्ताकी कण्टवृन्ताकी कण्टालुः कण्टपत्त्रिका ।निद्रालुर्मांसलफला वृन्ताकी च महोटिका ॥७.१९४चित्रफला कण्टकिनी महती कट्फला च सा ।मिश्रवर्णफला नीलफला रक्तफला तथा ।शाकश्रेष्ठा वृत्तफला नृपप्रियफलस्मृतिः ॥७.१९५वार्त्ताकी कटुका रुच्या मधुरा पित्तनाशिनी ।बलपुष्टिकरी हृद्या गुरुर्वातेषु निन्दिता ॥७.१९६डङ्गरी डाङ्गरी चैव दीर्घेर्वारुश्च डङ्गरिः ।डङ्गारी नागशुण्डी च गजदन्तफला मुनिः ॥७.१९७डङ्गरी शीतला रुच्या वातपित्तास्रदोषजित् ।शोषहृत्तर्पणी गौल्या जाड्यहा मूत्ररोधनुत् ॥७.१९८बालं डाङ्गरिकं फलं सुमधुरं शीतं च पित्तापहं तृष्णादाहनिबर्हणं च रुचिकृत्संतर्पणं पुष्टिदं ।वीर्योन्मेषकरं बलप्रदं इदं भ्रान्तिश्रमध्वंसनं पक्वं चेत्कुरुते तदेव मधुरं तृड्दाहरक्तं गुरु ॥७.१९९अथ खर्बुजा मधुफला षड्रेखा वृत्तकर्कटी तिक्ता ।तिक्तफला मधुपाका वृत्तेर्वारुश्च षण्मुखा नवधा ॥७.२००तिक्तं बाल्ये तदनु मधुरं किंचिदम्लं च पाके निष्पक्वं चेत्तदमृतसमं तर्पणं पुष्टिदायि ।वृष्यं दाहश्रमविशमनं मूत्रशुद्धिं विधत्ते पित्तोन्मादापहरकफदं खर्बुजं वीर्यकारि ॥७.२०१अथ कर्कटी कटुदला छर्द्यायनिका च पीनसा मूत्रफला ।त्रपुसी च हस्तिपर्णी लोमशकण्टा च मूत्रला नवाभिधा ॥७.२०२कर्कटी मधुरा शीता त्वक्तिक्ता कफपित्तजित् ।रक्तदोषकरा पक्वा मूत्ररोधार्तिनाशनी ॥७.२०३मूत्रावरोधशमनं बहुमूत्रकारि कृच्छ्राश्मरीप्रशमनं विनिहन्ति पित्तं ।वान्तिश्रमघ्नबहुदाहनिवारि रुच्यं श्लेष्मापहं लघु च कर्कटिकाफलं स्यात् ॥७.२०४त्रपुसी पीतपुष्पी कण्टालुस्त्रपुसकर्कटी ।बहुफला कोशफला सा तुन्दिलफला मुनिः ॥७.२०५स्यात्त्रपुसीफलं रुच्यं मधुरं शिशिरं गुरु ।भ्रमपित्तविदाहार्तिवान्तिहृद्बहुमूत्रदं ॥७.२०६एर्वारुः कर्कटी प्रोक्ता व्यालपत्त्रा च लोमशा ।स्थूला तोयफला चैव हस्तिदन्तफला मुनिः ॥७.२०७एर्वारुकं पित्तहरं सुशीतलं मूत्रामयघ्नं मधुरं रुचिप्रदं ।संतापमूर्छापहरं सुतृप्तिदं वातप्रकोपाय घनं तु सेवितं ॥७.२०८अथ वालुकी बहुफला स्निग्धफला क्षेत्रकर्कटी क्षेत्ररुहा ।मधुरफला शारदिका क्षुद्रेर्वारुश्च पीतपुष्पिका ॥७.२०९वालुकी मधुरा शीताध्मानहृच्च श्रमापहा ।पित्तास्रशमनी रुच्या कुरुते कासपीनसौ ॥७.२१०वालुकानि च सर्वाणि दुर्जराणि गुरूणि च ।मन्दानलं प्रकुर्वन्ति वातरक्तहराणि च ॥७.२११स्याद्वालुकी शरदि वर्षजदोषकर्त्री हेमन्तजा तु खलु पित्तहरा च रुच्या ।क्षिप्रं करोति खलु पीनसं अर्धपक्वा पक्वा त्वतीव मधुरा कफकारिणी च ॥७.२१२चीनकर्कटिका ज्ञेया बीजकर्कटिका तथा ।सुदीर्घा राजिलफला बाणैः कुलककर्कटी ॥७.२१३चीनकर्कटिका रुच्या शिशिरा पित्तनाशनी ।मधुरा तृप्तिदा हृद्या दाहशोषापहारिणी ॥७.२१४स्यात्चिर्भिटा सुचित्रा चित्रफला क्षेत्रचिर्भिटा पाण्डुफला ।पथ्या च रोचनफला चिर्भिटिका कर्कटिका ग्रहसंख्या ॥७.२१५बाल्ये तिक्ता चिर्भिटा किंचिदम्ला गौल्योपेता दीपनी सा च पाके ।शुष्का रूक्षा श्लेष्मवातारुचिघ्नी जाड्यघ्नी सा रोचनी दीपनी च ॥७.२१६शशाण्डुली बहुफला तण्डुली क्षेत्रसम्भवा ।क्षुद्राम्ला लोमशफला धूम्रवृत्तफला च सा ॥७.२१७शशाण्डुली तिक्तकटुश्च कोमला कट्वम्लयुक्ता जरठा कफापहा ।पाके तु साम्ला मधुरा विदाहकृत्कफश्च शुष्का रुचिकृच्च दीपनी ॥७.२१८कुडुहुञ्ची श्रीफलिका प्रतिपत्त्रफला च सा ।शुभ्रवी कारवी चैव प्रोक्ता बहुफला तथा ॥७.२१९क्षुद्रकारलिका प्रोक्ता ज्ञेया कन्दलता तथा ।क्षुद्रादिकारवल्ली च प्रोक्ता सा च नवाह्वया ॥७.२२०कुडुहुञ्ची कटुरुष्णा तिक्ता रुचिकारिणी च दीपनदा ।रक्तानिलदोषकरी पथ्यापि च सा फले प्रोक्ता ॥७.२२१कारलीकन्दं अर्शोघ्नं मलरोधविशोधनं ।योनिनिर्गतदोषघ्नं गर्भस्रावविषापहं ॥७.२२२इति मूलकन्दफलपत्त्रसुन्दरक्रमनामतद्गुणनिरूपणोल्वणं ।अवलोक्य वर्गं इमं आमयोचितां अगदप्रयुक्तिं अवबुध्यतां बुधः ॥७.२२३मन्दाग्निं अरोचकिनं येऽपि शिलां आशयन्ति निजशक्त्या ।तेषां शाकानां अयं आश्रयभूः शाकवर्ग इति कथितः ॥७.२२४लब्धान्योऽन्यसहायवैद्यककुलाच्छङ्काकलङ्कापनुत्दस्रैक्यावतरोऽयं इत्यविरतं सन्तः प्रशंसन्ति यं ।तस्य श्रीनृहरेः कृताववसितो यो मलकादिर्महान्वर्गोऽसावभिधानकोशपरिषच्चूडामणौ सप्तमः ॥७.२२५ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP