सामान्यजपनियमा:

प्रस्तुत ग्रंथात मंत्र, व्याख्यान, मराठी अर्थ आणि मंत्रविधान एकत्र मिळाल्याने जिज्ञासूंची तृप्ती पूर्ण होईल असा विश्वास आहे.


तत्र वाचिकोपांशुमानसैर्जपस्त्रिधा । मंत्रस्य स्फुटाक्षरपदमुच्चारणं वाचिक: । किंचिदस्फुटाक्षरपदं उपांशु: । मनसा कृत: मानस: । तदुक्तं - धियायदक्षरश्रेण्यास्ततत्तदर्थविचारणम्‌ । मानसस्तु जप: प्रोक्तो योगसिद्धिप्रदायक: ॥ इति । अत्र उत्तरोत्तराणां ज्यायस्त्वं यत्तु नोच्चैर्जपं बुध: कुर्यादिति शंकवचनं, तन्न वाचिकजपनिषेधार्थं किंतु मानसादिजपप्रशंसार्थं इति चंद्रिका ।
अल्पफलपरं इति पृथ्वीचंद्र: इति आचाररत्ने । तत्र विशेषमाह योगियाज्ञवल्क्य :--- न च क्रमन्‌ न विहसन्‌ न पार्श्वमवलोकयन्‌ । नापाश्चितो न जल्पंश्च न प्रावृतशिरस्तथा । उष्णीषी कंचुकी नग्नो मुक्तकेशो गलावृत: । अपवित्रकरोऽशुद्ध: प्रलपन्न जपेत्व्कचित्‌ ॥ प्रसार्य पादौ न जपेत्‌ कुक्वुटासन एव च । गतासन: शयानो वा
रथ्यायां शूद्रसंनिधौ । रिक्तभूम्यां च खट्वां च न जपेज्जापक: स्वयम्‌ । आसनस्थो जपेत्सम्यङ मंत्रार्थगतमानस: । क्रोधो मद: क्षुधा तंद्रा निष्ठीवनविजृंभणे । श्व-नीचदर्शनं निद्रा प्रलापश्च जपद्विष: ॥ एतेषां संभवे वापि कुर्यात्सूर्यादिदर्शनम‌ । आचम्य वा जपेच्छेषं कृत्वा वा प्राणसंयमम्‌ । जपं कुर्वन्यदि ष्ठीवेत्क्षुवते जृंभतेऽपि वा । आचामेद्भुवि
न्यस्ताक्ष: स्पृशेदम्भोथ गोमयम्‌ ॥ इति । अन्यच्च यामलेविण्मूत्रोत्सर्गशंकादियुक्त: कर्म करोति य: । जपार्चनादिकं सर्वमपवित्रं भवेत्प्रिये ॥
मलिनांबरवस्त्रादिमुखदुर्गंधिसंयुत: । यो जपेत्तं दहत्याशु देवता गुप्तसंस्थिता । जपमध्ये - मलमूत्रोत्सर्गे कर्तव्ये मालांसमाप्य त्वरा चेत्‌ मालावृत्तिं परित्यज्य कुर्यात्‌, तत:
कूर्परपर्यंतं हस्तौ पादौ प्रक्षाल्य आचम्य प्रणानायम्य षडंगेन शुद्धिं कृत्वा जपेत्‌ । मलोत्सर्गे तु स्नानं कृत्वैवाचमनादि कार्यम्‌ ॥
क्षुतादिनिमित्ते समीपे उदकाभावे वा श्रोत्राचमनमीरितम्‌ । सूर्यादिदेवतादर्शनं च । सौभाग्यकल्पद्रुमादावप्येवमेव ।’ विप्रस्य दक्षिणे कर्णे सन्ति तीर्थानि देवता: ।’ इत्युक्ते: दक्षिणकर्णस्पर्श: कार्य: ।
तंत्रांतरेविशेष :--- ‘रथ्यायामशिवस्थाने न जपेत्तिमिरांतरे । उपानद्नू्ढपादो वा यानशय्यागतस्तथा ॥’



References : N/A
Last Updated : May 24, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP