संस्कृत सूची|संस्कृत साहित्य|स्तोत्रः|कृतस्तोत्रादिसंग्रह:| श्रीमरुद्गंगाकाशीस्तोत्रम् कृतस्तोत्रादिसंग्रह: अथ मानसपूजा अथ दत्तस्तोत्रम् श्रीनवार्णमंत्रस्तोत्रम् श्रीअन्नपूर्णास्तोत्रम् अथ रेणुकास्तोत्रम् अथ रेणुकास्तोत्रम् अथ देव्यपराधक्षमापनस्तोत्रम् श्री हनूमदष्टोत्तरशतनामस्तोत्रम् अथ अमरापुरस्थं श्रीअमरेश्वदेवतादिध्यानम् ध्यानं द्वितीयस् अथ श्रीगुरुपरम्परा श्रीदत्तश्रीपादश्रीनृसिंहसरस्वतीस्त्रोत्रम् प्रात:स्मरणं अथ मानसिकस्नानम् श्रीगुरुदत्तात्रेयस्तोत्रम् श्रीनृसिंहवाटिकावर्णनम् श्रीनामदेवस्तोत्रम् अथामरेश्वरदत्तगुरुस्तोत्रम् अथ विठ्ठलस्तोत्रम् सर्वतीर्थस्तोत्रम् नवयोगीन्द्रनाथस्तोत्रम् नवयोगीन्द्रपंचकस्तोत्रम् पुण्यपत्तने मूलामुठास्तुति: आळंदीस्तोत्रम् तुकारामार्या देवीस्तोत्रम् श्रीव्यासपूजास्तोत्रम् श्रीमद्भगवत्पूज्यपादस्तोत्रम् श्रीवेदव्यासस्तोत्रम् अनसूयास्तोत्रम् नर्मदास्तोत्रम् अमरेश्वरस्तोत्रम् नामदेवस्तोत्रम् श्रीवेदगङ्गास्तोत्रम् भिवापुरस्थश्रीसोमश्वशरस्तोत्रम् श्रीमरुद्गंगाकाशीस्तोत्रम् श्रीरामटेकस्थरामस्तोत्रम् श्रीरामदासस्तोत्रम् रामदासपंचायतनम् चीमूरस्थकेशवदेवेश्वरस्तोत्रपंचकम् श्रीकेशवस्तोत्रम् एकनाथस्तोत्रम् अमोघानदीस्तोत्रम् यमुनास्तोत्रम् श्रीगुरुस्तोत्र मारुति नामानि श्रीवासुदेवानंदसरस्वतीचरित्रम् श्रीमरुद्गंगाकाशीस्तोत्रम् श्री प. प. नृसिंहसरस्वतीदीक्षितस्वामीमहाराज कृतस्तोत्रादिसंग्रह: Tags : dikshit swamigodgoddessstotraदीक्षित स्वामीदेवतादेवीसंस्कृतस्तोत्र श्रीमरुद्गंगाकाशीस्तोत्रम् Translation - भाषांतर नमामि श्रीमरुद्गंगे श्रीकाशीसंयुते सरित् ।युवयो: संगमस्नानं श्रीगौरीशपदप्रदम् ॥१॥तव नाम मरुद्गंगे गीतं येन स मोक्षभाक् ।क्षिप्रं भवति धर्मात्मा पापी स्नानात्प्रमुच्यते ॥२॥मरुद्देवस्य तपस: संजजता या मरुन्नदी ।काशीनदी सत्प्रकाशी मरुत्संगा सुखप्रदा ॥३॥यत्स्नानजं फलं ब्रम्हरन्ध्रभेदिसमं नृणाम् ।क्रममुक्तिप्रदं ते च मरुत्काशीजलं नुम: ॥४॥मरुद्वृधे वेदगेये हतापाये सरिद्वरे ।वरएण्यपदमात्मस्थं सुखमर्पय ते नम: ॥५॥यद्गुर्वीश्वरतोषेण लभ्यं हृदि सुखास्पदम् ।तच्चापि हृत्प्रकाशे त्वं प्रकाशय नते मयि ॥६॥तद्भीमापुरमेतद्वै धर्मपार्थपुरान्वितम् ।नकूलसहदेवान्नपूर्णापुरसुवेष्टितम् ॥७॥मरुत्काशी महाप्राणे जगदम्बे शिवप्रिये ।भो सोमेश्वर सद्भक्तप्रियपादं नमामि ते ॥८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP