संस्कृत सूची|संस्कृत साहित्य|संहिता|हारीतसंहिता|तृतीयस्थानम्| त्रयोऽविंशोऽध्यायः तृतीयस्थानम् प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः ऊनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोऽविंशोऽध्यायः चतुर्विंशोऽध्यायः पञ्चविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः तृतीयस्थानम् - त्रयोऽविंशोऽध्यायः हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते. Tags : ayurvedharit samhitasamhitaआयुर्वेदसंहिताहारीत संहिता त्रयोऽविंशोऽध्यायः Translation - भाषांतर आत्रेय उवाचकटुक्षाराम्ललवणै रक्तं देहे प्रकुप्यतिरोधात्संधारणाद्वापि दिवास्वप्नादिसेवनैः ॥१॥समीरकोपः प्रत्यङ्गे युगपद्दृश्यते नृणाम्वातरक्तमिति प्रोक्तं नृणां देहे प्रवर्त्तते ॥२॥जायते सुकुमाराणां तथा स्त्रीणां भिषग्वरस्थूलानाञ्च विशेषेण कुप्यते वातशोणितम् ॥३॥आलस्यं च तथा कण्डूर्मण्डलानाञ्च दर्शनम्वैवर्ण्यं स्फुरणं शोफशोषौ दाहश्च मार्दवम् ॥४॥वातरक्तं विजानीयाच्छ्यावतां दन्तरक्तयोःएतद्विलक्षणं दृष्ट्वा कर्त्तव्या च प्रतिक्रिया ॥५॥विरेकं रक्तमोक्षं च पानलेपनलेहकान्धान्यनागरसंयुक्तं क्षीरं चास्य प्रदापयेत् ॥६॥पटोलीनिम्बपत्राणि क्वथित्वा मधुसयुतम्पाचनं वातरक्तानां तथा च शमनानि च ॥७॥काञ्जिकेन च सम्पिष्य पिचुमन्ददलानि चलेपनं शस्यते तस्य वातरक्तप्रशान्तये ॥८॥दुर्वा मूर्वा शठी शुण्ठी धान्यकं मधुयष्टिकावर्त्तनं शीततोयेन वातरक्तप्रलेपनम् ॥९॥धन्यकर्षञ्च जीरे द्वे गुडेन परिपाचितम्भक्षणे वातरक्तानां दापयेद्दोषशान्तये ॥१०॥एतैर्यदि न सौख्यं स्यात्तदा रक्तावसेचनम्ज्वरे प्रोक्तानि पथ्यानि तानि चात्र प्रदापयेत् ॥११॥इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने रक्तवातचिकित्सा नाम त्रयोविंशोऽध्याः ॥२३॥ N/A References : N/A Last Updated : February 24, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP