तृतीयस्थानम् - एकत्रिंशोऽध्यायः
हारीत संहिता, एक चिकित्साप्रधान आयुर्वेदिक ग्रन्थ आहे. ह्या ग्रंथाचे रचनाकार महर्षि हारीत होत, जे आत्रेय पुनर्वसु ऋषींचे शिष्य होते.
आत्रेय उवाच
पितृमातृकदोषेण अथवा मूत्ररोधनात्
अपथ्यसेवनाचारैर्जायते चाश्मरीगदः ॥१॥
मूत्राविष्टौ च पितरौ सुरतं कुरुतो यदि
मूत्रेण सहितं युक्तं च्यवते गर्भसम्भवम् ॥२॥
पञ्च यस्य सदेहस्य स च तत्र प्रजायते
मूत्रं मूत्रस्य संस्थाने करोति बन्धनं त्रिषु ॥३॥
सोऽप्यसाध्यो मूत्रगदश्चाल्पाद्भवति मानुषे
तारुण्ये चापि साध्यश्च जायते मूत्रशर्करा ॥४॥
विपरीतेन चोत्ताने स्त्रिया च पुरुषेण वा
शुक्रञ्च प्रबलेत्तस्य स्त्री शुक्रं विचिनोति च ॥५॥
पुनश्च मेहने वासः वातेन शोणितं च तत्
द्वयं दत्तं प्रपद्येत मूत्रद्वारं प्ररुध्यति ॥६॥
तेन मूत्रप्ररोधश्च जायते तीव्रवेदना
अण्डसन्धिस्थिता याति शर्करा शस्त्र साध्यका ॥७॥
अतो वक्ष्यामि भैषज्यं शृणु पुत्र महामते
शुण्ठी गोक्षुरकं चैव वरुणस्य त्वचस्तथा ॥८॥
क्वाथो गुडयवक्षारयुक्तश्चाश्मरि नाशनः
कुशकाशनलं वेणु अग्निमन्थाक्षनृत्तकम् ॥९॥
श्वदंष्ट्रा मोरटा वापि तथा पाषाणभेदकम्
पलाशस्त्रिफलाक्वाथो गुडेन परिमिश्रितः ॥१०॥
पाने मूत्राश्मरीं हन्ति शूलबस्तौ व्यपोहति ॥११॥
एलाकणावृषत्रिकण्टकरेणुकाचपाषाणभेदमधुकं च फलत्रिकञ्च
एरण्डतैलकशिलाजतुशर्कराद्यं क्वाथोऽमरीञ्च हनते तथा सोष्णपानम् ॥१२॥
गोक्षुरकस्य बीजानां धातुमाक्षिकसंयुतम्
चूर्णं महिषीदुग्धेन पानं चाश्मरीपातनम् ॥१३॥
शस्त्रविधिरुत्तरीये सूत्रस्थाने प्रोक्तं घृताध्याये च स्मृतम् ॥१४॥
पुराणषष्टिका शालिरक्ततण्डुलकास्तथा
श्यामाकः कोद्रवो दालो मर्कटी तृणधान्यकम् ॥१५॥
यवगोधूमकुलत्थास्तथाचैवाढकी भिषक्
वातहराः प्रयोक्तव्या भोजने वातरोगिणाम् ॥१६॥
क्रौञ्चाद्यानि च मांसानि पथ्यान्यश्मरीनाशने ॥१७॥
इत्यात्रेयभाषिते हारीतोत्तरे तृतीयस्थाने अश्मरीचिकित्सानामैकत्रिंशोऽध्यायः ॥३१॥
N/A
References : N/A
Last Updated : February 24, 2021

TOP