Dictionaries | References

पद्मः

   
Script: Devanagari

पद्मः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  सङ्ख्यान्तरम्   Ex. अयुतम् प्रयुतञ्चैव पद्मम् खर्वमथार्व्वुदम्[श.क.]
MODIFIES NOUN:
क्रिया दशा तत्वम्
ONTOLOGY:
संख्यासूचक (Numeral)विवरणात्मक (Descriptive)विशेषण (Adjective)
Wordnet:
benপদ্ম
gujપદ્મ
hinपद्म
kanಒಂದು ಲಕ್ಷ ಶತಕೋಟಿ
kasپَدٕم , اَکھ کاڑرِلِیَن۱٠٠٠٠٠٠٠٠٠٠٠٠٠٠٠
kokम्हापद्म
malപതിനായിരൻ കോടി
mniꯄꯗꯃ꯭
pan100000000000000
tamஆயிரம்பில்லியன்
telపదివేల పదివేలకోట్లు
urdپدن , ۱۰۰۰۰۰۰۰۰۰۰۰۰۰۰۰
 noun  वानरविशेषः ।   Ex. पद्मस्य उल्लेखः रामायणे वर्तते
 noun  राक्षसविशेषः ।   Ex. पद्मः इति सर्पसदृशः राक्षसद्वयः
 noun  एकः अनुचरः ।   Ex. पद्मः स्कन्दस्य अनुचरःअस्ति
 noun  एकः कौण्डिन्यः ।   Ex. पद्मस्य उल्लेखः कोशे वर्तते
 noun  एकः बलः ।   Ex. पद्मः इति जैनसाहित्ये वर्तमानेषु नवश्वेतबलेषु एकः
 noun  एकः ब्राह्मणः ।   Ex. पद्मस्य उल्लेखः ललितविस्तरे वर्तते
 noun  एकः राजपुत्रः ।   Ex. पद्मः कश्मीरस्य राजपुत्रः आसीत्
 noun  एकः राजा ।   Ex. पद्मस्य उल्लेखः महाभारते वर्तते
 noun  कुबेरस्य नवकोशेषु एकः ।   Ex. पद्मस्य उल्लेखः रामायणे वर्तते
 noun  गजविशेषः ।   Ex. पद्मस्य उल्लेखः रामायणे वर्तते
 noun  पद्मिन्याः संलग्नः एकः कोशः ।   Ex. पद्मस्य उल्लेखः महाभारते वर्तते
 noun  एकः पुरुषः ।   Ex. पद्मस्य उल्लेखः कोशे वर्तते
 noun  एकः चक्रवर्ती ।   Ex. पद्मः नवमः चक्रवर्ती आसीत्
   See : कमलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP