Dictionaries | References

अङ्कुशः

   
Script: Devanagari

अङ्कुशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  किमपि ग्रहणार्थे लम्बनार्थे वा लोहादीनां वक्रीकृतः दण्डः।   Ex. तेन पतितानि वस्त्राणि अङ्कुशेन उद्धार्यन्ते।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
अङ्कुशम्
Wordnet:
asmহাকুটী
bdहायथाग्रा
benআকশি
gujઅંકુસી
hinअँकुसी
kasہُک
malകൊളുത്ത്
mniꯀꯣꯜꯍꯧ
nepअङ्कुसे
oriଆଙ୍କୁଡ଼ି
tamவளைந்த ஆணி
telకొక్కెం
urdکنٹیا , انکوسی , لکسی
 noun  हस्तिचालनार्थलोहमयवक्राग्रास्त्रम्।   Ex. हास्तिकः अङ्कुशेण नैकवारं गजम् आहन्यत्।
MERO COMPONENT OBJECT:
अग्रः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तोदनम् तोत्रम् प्रतोदः प्राजनम् शृणिः सृणिः प्रवयणम्
Wordnet:
asmঅংকুশ
bdअंकुस
benঅঙ্কুশ
gujઅંકુશ
hinअंकुश
kanಅಂಕುಶ
kasاَنٛکُش
kokभालो
malതോട്ടി
marअंकुश
mniꯁꯥꯃꯨ꯭ꯀꯥꯇꯤ
nepअङ्कुश
oriଅଙ୍କୁଶ
panਸੂਲ
tamதார்க்கோல்
telఅంకుశం
urdآنکس , آر , مہمیز
   See : तोदनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP