तद् नलिकारहितम् अन्तस्रावितन्त्रं यद् स्वस्रावं साक्षात् रुधिरे प्रवाहयति।
Ex. अस्माकं शरीरे षट्प्रकारकाः अन्तःस्रावि ग्रन्थयः सन्ति।
HOLO COMPONENT OBJECT:
अन्तःस्रावितन्त्रम्
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅন্তঃস্রাবী গ্রন্থি
hinअंतःस्रावी ग्रंथि
kanನಿರ್ನಾಳಗ್ರಂಥಿ
kasاٮ۪ڑوکٔرٛیِن گٕلیٛڈ
kokअंतस्रावी ग्रंथी
malഅന്തസ്രാവി ഗ്രന്ഥി
marअंतःस्रावी ग्रंथी
oriଅନ୍ତଃସ୍ରାବୀ ଗ୍ରନ୍ଥି
panਹਾਰਮੋਨ ਗ੍ਰੰਥੀ
tamஅகஞ்சுரக்கும்தொகுதி
telఅంతఃస్రావీ గ్రంథి
urdاندرون رطوبتی غدود