शरीरस्य कण्ठाद् अधोदेशः।
Ex. खड्गस्य एकेन एव प्रहारेण तस्य मूर्धा तथा च अपमूर्धशरीरम् विलग्नम् अभवत्।
HOLO COMPONENT OBJECT:
शरीरम्
MERO COMPONENT OBJECT:
पृष्ठम् स्कन्धः उरः कटिः
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)
SYNONYM:
कबन्धः अङ्कबन्धः रुण्डः रुण्डक
Wordnet:
asmগা
bdजेरबा जानजि
benধড়
hinधड़
kanತಲೆ
kasتَن
kokधड
malഉടല്
marधड
mniꯌꯥꯡ
nepशरीर
panਧੜ
tamமுண்டம்
telమొండెం
urdدھڑ