Dictionaries | References

आपातः

   
Script: Devanagari

आपातः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अनपेक्षिततया कस्यापि घटनायाः क्षणादेव उपस्थापनम्।   Ex. आपातात् रक्षणस्य कः अपि उपायः नास्ति।
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
 noun  अतर्कितोपपन्ना घटना।   Ex. अस्माकं देशे प्रतिवर्षं जलप्लावनभूकम्पसदृशेषु आपाते नैके जनाः म्रियन्ते।
ONTOLOGY:
घटना (Event)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  अवैधानि वस्तूनि अपराधिनं वा ग्रहीतुं सर्वकारस्य विभागेन कृतम् आकस्मिकं परीक्षणम्।   Ex. अद्य अस्मिन् कार्यालये आरक्षकैः आपातः कृतः।
ONTOLOGY:
शारीरिक कार्य (Physical)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP