Dictionaries | References

आहारः

   
Script: Devanagari

आहारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सामान्यतः केनापि जीवेण यद् खाद्यते पीयते वा ।   Ex. गजस्य पिपीलिकायाः आहारे बृहद् अन्तरं वर्तते ।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
विधानम् सात्म्यः आचारिकम्
   See : भोजनम्, भक्षणम्, भोजनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP