सूर्यस्य उत्तरदिशं प्रति गमनस्य षड्भिः मासैः युक्तः कालः।
Ex. उत्तरायणे तपः आचरितुं स्वामी हिमालयं गच्छति।
ONTOLOGY:
अवधि (Period) ➜ समय (Time) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
सूर्यस्य उत्तरदिग्गमनम्।
Ex. यदा उत्तरायणं भवति तदा दिनं बृहत् तथा रात्रिकालः अल्पः भवति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benউত্তরায়ন
gujઉત્તરાયણ
hinउत्तरायण
kokउत्तरायण
marउत्तरायण
oriଉତ୍ତରାୟଣ
panਉਤਰਾਇਣ
urdشمال کی جانب