कञ्चित् विषयं व्याख्यातुम् अथवा सिद्धं कर्तुं कस्यचित् अन्यस्य ज्ञातस्य विषयस्य उल्लेखः।
Ex. उदाहरणेन सहितेन व्याख्यानेन विषयः शीघ्रम् अवगम्यते।
ONTOLOGY:
उदाहरण:- प्रतिभा^उदारता^जलन इत्यादि (PSYFTR)">मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ उदाहरण:- मन^हवा^गुण इत्यादि (ABS)">अमूर्त (Abstract) ➜ उदाहरण:- पुस्तक^घर^धूप इत्यादि (INANI)">निर्जीव (Inanimate) ➜ उदाहरण :- गाय^दूध^मिठाई इत्यादि (N)">संज्ञा (Noun)
Wordnet:
mniꯈꯨꯗꯝ
urdمثال , نظیر , نمونہ , مانند
सा व्यक्तिः कार्यं वा यद् आदर्शरूपम् अस्ति तथा च यस्य अनुकरणं नैतिकम् अस्ति।
Ex. प्रभुरामचन्द्रस्य कार्यम् आधुनिकयुगार्थे एकम् उदाहरणम् अस्ति।
ONTOLOGY:
उदाहरण:- प्रतिभा^उदारता^जलन इत्यादि (PSYFTR)">मनोवैज्ञानिक लक्षण (Psychological Feature) ➜ उदाहरण:- मन^हवा^गुण इत्यादि (ABS)">अमूर्त (Abstract) ➜ उदाहरण:- पुस्तक^घर^धूप इत्यादि (INANI)">निर्जीव (Inanimate) ➜ उदाहरण :- गाय^दूध^मिठाई इत्यादि (N)">संज्ञा (Noun)
Wordnet:
mniꯈꯨꯗꯝ
urdمثال , نظیر , نمونہ