Dictionaries | References

उपकरणम्

   { upakaraṇam }
Script: Devanagari

उपकरणम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
उपकरणम् [upakaraṇam]   1 Doing service or favour, helping, assisting.
   Material, implement, instrument, means; यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् [Bṛi. Up.2.4.2.;] स्वेषूपकरणेषु [U.5;] ˚द्रव्यम् [Mk.3;] उपकरणीभावमायाति [U.3.3] serve as helping instruments, or assistants; परोप- कारोपकरणं शरीरम् [K.27;] so स्नान˚ bathing materials; [Pt.1;] व्यायाम˚ athletic materials; आत्मा परोपकरणीकृतः [H.2.24;] [K.8,12,198,24;] [Y.2.276,] [Ms.9.27.]
   An engine, machine, apparatus, paraphernalia (in general).
   Means of subsistence, anything supporting life.
   A means or expedient; कर्म˚, वेद˚, यज्ञ˚ &c.
   Fabricating, composing, elaborating.
   The insignia of royalty.
   The attendants of a king.-Comp.
-अर्थ a.  a. Suitable, requisite.

उपकरणम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कार्ये प्रधानाङ्गीभूतोपकारकद्रव्यम्।   Ex. कृषकः विविधान् उपकरणान् उपयुज्यते।
HYPONYMY:
संसूचकः आधारफलकम् कर्णभाषः पादत्राणम् नामलेखनी मुद्रकम् शकलम् शङ्खः अग्निशामकः कम्पित्रम् निदोलः अस्त्रम् अस्रम् अर्गला अरणिः सान्द्रमुद्रिका धारा तारप्रेषः क्ष किरणयन्त्रम् तुरी कर्णवेधनी वातपूरः यन्त्ररचनम् काचः अरित्रचक्रम् जवनिका सङ्गणकफलकमुखम् शलाका सङ्गणकस्मृतितन्त्रम् दूरनियन्त्रकः आरोधः निर्लेखनम् विरामघटी कीलकः कुटः कुठारः सन्दशः परिक्षित्रम् ध्वनिवर्धकम् लोहदण्डः तन्तुकाष्ठम् गर्भशङ्कुः नलिकायन्त्रम् कङ्कमुखम् कोणम् तक्षिका धमनी चामरम् मुद्गरकः विघनकः करदीपः विद्युत्पेटिका शस्त्रम् धात्रम् परशुः दूरभाषणयन्त्रम् प्रदर्शकम् मन्थानदण्डः वर्तनीचालकः कर्कटः प्रसरः टङ्ककम् श्लक्ष्णयन्त्रम् आकाशवाणी सूचिः शूर्पम् खजा व्रश्चनः वासी वेल्लनचक्रम् घर्षणालः पुतकम् वेधकः वस्तिः वीजनम् मुसलः वैज्ञानिक उपकरणम् प्रकाश उपकरणम् कण्टकः निगडः शृङ्खला वायुच्छत्रम् कङ्कमुखः कुञ्चिका उपनेत्रम् ढालम् चलतमणिः आवापनम् घण्टिका क्षेपणी धूम्रनलिका विद्युत्प्रवाहकः कर्त्तरी कृषि उपकरणम् पूगकर्त्तनी करपत्रम् क्रकच् मार्जनी तूलिका तुलायन्त्रम् जिह्वाशोधनी यन्त्रोपकरणम् यन्त्रम् शिलाकुट्टकः दीर्घरज्जुः कर्णी छेदनी विघनः दिक्सूचकः आयुधम् अङ्कुशः नखकुट्ट नद्धम् अरित्रम् चालनी आकार्षणी परीक्षणम् मुषलः मुषलदण्डः जलयान उपकरणम् तालयन्त्रम् सूत्रग्रन्थनसाधनम् कर्तनसाधनम् जालम् हस्तोपकरणम् त्वचोत्किरणसूचिः पलावः लेखनी नखकृन्तनी वितन्तुस्थानजा अभिवेचकः सन्द्रावकः समुद्रोपप्लुतः
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तन्त्रम्
Wordnet:
asmসঁজুলি
gujઓજાર
hinऔजार
kanಉಪಕರಣ
kasسامان
kokआवत
malആയുധം
marउपकरण
nepऔजार
panਸੰਦ
telఆయుధం
urdاوزار , آلہ , ہتھیار
 noun  कार्यादिषु उपयुज्यमाना वस्तु।   Ex. सः क्रीडार्थे उपकरणानि क्रीतवान्।
HYPONYMY:
वासयष्टिः ज्वालकः आघर्षणी फलकः मल्लस्तम्भः कङ्कतम् मुद्गलः हिन्दोलः द्यूतबीजम् नासिकारज्जुः क्रीडासाधनम् आईपॉडयन्त्रम्
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
साधनम् सामग्र्यम् सामग्री सम्भारः उपस्करः
Wordnet:
asmসামগ্রী
bdआइजें
benউপকরণ
gujસાધન
hinसाधन
kasچیٖز
malസാധനം
mniꯄꯣꯠꯆꯡ
nepसाधन
panਸਾਧਨ
tamசாமான்கள்
telవస్తువులు
urdذرائع , وسائل
   See : अवयवः, व्यञ्जनम्, साधनम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP