तद् उपकरणं यद् प्रकाशं यच्छति।
Ex. दीपकः प्रच्छन्नदीपः इत्यादीनि प्रकाश उपकरणानि सन्ति।
HYPONYMY:
दीपः दीपशिखा प्रच्छन्नदीपः विद्युद्दीपः लम्बनदीप
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmপোহৰ আহিলা
bdसोरां होग्रा आइजें
benআলোর উপকরণ
gujપ્રકાશ ઉપકરણ
hinप्रकाश उपकरण
kanಪ್ರಕಾಶದ ಉಪಕರಣ
kasگاش دِنہٕ وول چیٖز
kokउजवाडाचें साधन
marप्रकाश उपकरण
mniꯃꯉꯥꯜ꯭ꯄꯤꯕ
nepप्रकाश उपकरण
oriଆଲୋକ ଉପକରଣ
panਪ੍ਰਕਾਸ਼ ਉਪਕਰਣ
tamவிளக்கு
telవెలుగు సాధనాలు
urdآلہٴروشنی