Dictionaries | References

ऐकमत्यम्

   { aikamatyam }
Script: Devanagari

ऐकमत्यम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
ऐकमत्यम् [aikamatyam]   unanimity, agreement, sameness of opinion; ऐकमत्यादमात्यवर्गः साकेतनाथं विधिवच्चकार [R.18.36;] अत्र सर्वेषामैकमत्यम् H.1 all are unanimous on this point.

ऐकमत्यम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्मिञ्चित् विषये विचारे वा सर्वेषां जनानां समानं मतं वर्तते तादृशी अवस्था।   Ex. तस्य व्यक्तित्वस्य विषये विद्वत्सु ऐकमत्यं नास्ति।
 noun  सा स्थितिः यत्र उपस्थिताः सम्बद्धाः वा जनाः एकं एव मतम् अनुमन्यन्ते।   Ex. रामाय एकमत्येन अस्य संस्थायाः सचिवं निर्वाचितम्।
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)
 noun  एकमतेः भावः।   Ex. तयोः मध्ये ऐकमत्यं सञ्जातम्।
HOLO POSITION AREA:
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP