Dictionaries | References

करः

   
Script: Devanagari

करः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  अवयवविशेषः- कफोणितः अङ्गुलिपर्यन्तः भागः।   Ex. दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्।
HOLO COMPONENT OBJECT:
MERO COMPONENT OBJECT:
करः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kanಕೈ
urdہاتھ , دست
 noun  मणिबन्धस्य अग्रे वर्तमानः हस्तस्य भागः।   Ex. तस्य करः यन्त्रे आगतः।
HOLO COMPONENT OBJECT:
करः
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते।   Ex. मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त।
ONTOLOGY:
वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benকর
gujકર
hinकर
kanಕರ
kokकर
marकर
mniꯈꯥꯖꯅꯥ
oriକର
panਕਰ
urdٹیکس , محصول , لگان
   see : नृपांशः, रश्मिः, बाहुः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP