Dictionaries | References क करः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 करः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun अवयवविशेषः- कफोणितः अङ्गुलिपर्यन्तः भागः। Ex. दुर्घटनायां तस्य दक्षिणं करतलं छिन्नम्। HOLO COMPONENT OBJECT:बाहुः MERO COMPONENT OBJECT:करः ONTOLOGY:शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:asmহাত kanಕೈ kasاَتھٕ kokहात urdہاتھ , دست noun मणिबन्धस्य अग्रे वर्तमानः हस्तस्य भागः। Ex. तस्य करः यन्त्रे आगतः। HOLO COMPONENT OBJECT:करः MERO COMPONENT OBJECT:हस्तपृष्ठम् हस्ततलः अङ्गुलिः ONTOLOGY:शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:कररुहःWordnet:bdआखाय hinहाथ kasاَتھٕ kokहात oriପାପୁଲି panਹੱਥ urdکلائی , ہاتھ , پنجہ noun तद् नियतं धनं यद् सम्पत्तेः भागः तथा च व्यापारादिभ्यः अर्जितात् धनात् शासनेन गृह्यते। Ex. मुगलकालीनैः शासकैः सामन्तैः च भारतीयप्रजाभ्यः नैके प्रकारकाः कराः अगृह्यन्त। HYPONYMY:सेवाकरः सीमाशुल्कम् उत्पाद शुल्कम् शुल्कम् आपणिकः विक्रयकरः जिजियाकरः आयकरः नगरशुल्कम् उत्पादनशुल्कम् पथ शुल्कम् वार्षिक देयम् मध्यगशुल्कम् क्षेत्रकरः गोप्रचरणकरः ONTOLOGY:वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:अवक्रयःWordnet:bdखाजोना benকর gujકર hinकर kanಕರ kasٹٮ۪کٕس kokकर marकर mniꯈꯥꯖꯅꯥ oriକର panਕਰ tamவரி telపన్ను urdٹیکس , محصول , لگان see : नृपांशः, रश्मिः, बाहुः Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP