वस्तुनः आयातेन विदेशविक्रयणेन वा सर्वकारेण स्वीक्रियमाणं धनम्।
Ex. आयातस्य शुल्कं न्यूनकरणस्य विषये सर्वकारः चिन्तयति।
HYPONYMY:
विदेशविक्रयणमूल्यम् आयातकरः
Wordnet:
gujડ્યૂટી
kanತೆರಿಗೆ
kasڈِوٹی
kokड्यूटी
oriଡିୟୂଟୀ
urdڈیوٹی
तत् द्नव्यम् यद् कार्यार्थे दत्तं गृहीतं वा।
Ex. मनोहरेण पाठशालायाः शुल्कं न दत्तम् अतः सः निष्कासितः।
HYPONYMY:
अधिकरणशुल्कम् शिक्षणशुल्कम् प्रवेशशुल्कः मुद्राङ्क शुल्कम्
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmমাচুল
bdमासुल
benশুল্ক
gujફી
hinशुल्क
kanಶೊಲ್ಕ
kasفیٖس
kokशुल्क
malപ്രവേശന ഫീസ്
marफी
mniꯐꯤ
nepशुल्क
oriଶୁଳ୍କ
panਫ਼ੀਸ
tamகட்டணம்
telసుంకం
urdفیس , اجرت