Dictionaries | References

मुद्राङ्क शुल्कम्

   
Script: Devanagari

मुद्राङ्क शुल्कम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  विभिन्नानां लेख्यपत्त्राणां शासकीयम् आधिकारिकं वा शुल्कम् ।   Ex. मुद्राङ्क शुल्कस्य दानस्य कारणात् तस्मिन् लेख्यपत्त्रे यावत् धनं दत्तं तावत् मूल्यस्य चिटिकां श्लेष्यते ।
ATTRIBUTES:
शासकीय
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinमुद्रांक शुल्क
kanಮುದ್ರಾಂಕ ಶುಲ್ಕ
kasسٹامپ فیٖس
kokमुद्रांकशुल्क
marमुद्रांक शुल्क

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP