देवयोनिः यस्य मुखम् अश्वसदृशम्।
Ex. किन्नरः नृत्यगायनेन देवतान् रञ्जयति।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
किम्पुरुषः मयुः तुरङ्गवदनः अश्वमुखः गीतमोदी हरिणनर्तकः
Wordnet:
benকিন্নর
gujકિન્નર
hinकिन्नर
kanಕಿನ್ನರರು
kasکِنَر
kokकिन्नर
malകിന്നരന്മാര്
marकिन्नर
oriକିନ୍ନର
tamகின்னர்
telకిన్నెరుడు
urdہیجڑا