Dictionaries | References

कुक्कुटः

   
Script: Devanagari

कुक्कुटः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  नरकुक्कुटी।   Ex. प्रातः कुक्कुटस्य ध्वनिं श्रुत्वा अहं जागृतः।
MERO COMPONENT OBJECT:
कुक्कुटामिषम्
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
चरणायुधः नखायुधः स्वर्णचूडः ताम्रचूडः ताम्रशिखी शिखी शिखण्डी शिखण्डिकः कृकवाकुः कलविकः कालज्ञः उषाकरः निशावेदी रात्रिवेदी यामघोषः रसास्वनः सुपर्णः पूर्णकः नियोद्धा विष्किरः नखरायुधः वृताक्षः काहलः दक्षः यामनादी
Wordnet:
asmমুর্গী
bdदाउजोला
benমোরগ
gujમરઘો
hinमुर्गा
kanಹುಂಜ
kasکۄکُر
kokकोंबो
malപൂവന്‍ കോഴി
marकोंबडा
mniꯌꯦꯜ꯭ꯂꯥꯕ
nepकुखुरो
oriଗଞ୍ଜା
panਮੁਰਗਾ
telకోడిపుంజు
urdمرغا , خروس

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP