Dictionaries | References

कुसूलः

   
Script: Devanagari

कुसूलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  द्विदलधान्यस्य अर्धुकम्।   Ex. तस्मै मुग्दस्य कुसूलस्य स्निग्धपिष्टकं रोचते।
HOLO COMPONENT OBJECT:
आम्लसूपम्
HYPONYMY:
निष्पावः
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
कुशूलः शमीधान्यम्
Wordnet:
gujદાળ
kasدال
malപരിപ്പ്
marडाळ
 noun  तद् अन्नं यस्मात् द्रवरूपं शाकं निर्मीयते।   Ex. अधुना कुसूलस्य मूल्यं बहु वर्धितम्।
HYPONYMY:
राजमाषः मकुष्ठः मसूरः मुद्गः कलायः चणकः दुबियाकलायः माषः तुवरी बाकलाकलायः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmদালি
bdदालिनि बेगर बायदिफोर
gujકઠોળ
hinदलहन
kanದ್ವಿದಳ ಧಾನ್ಯ
malപയറു വര്ഗ്ഗം
marकडधान्य
mniꯍꯋꯥꯏ꯭ꯃꯔꯨ
oriଡାଲି
panਦਾਲ
tamபருப்புவகை
telపప్పు ధాన్యం

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP