Dictionaries | References

टोपरः

   
Script: Devanagari

टोपरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  धनं स्थापयितुं कट्यां बद्धः एकः स्यूतः।   Ex. यदा श्रेष्ठी रामानन्दः वणिक्कार्यार्थे बहिः गच्छति तदा टोपरे धनं स्थापयित्वा गच्छति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
टोपरम्
Wordnet:
benবটুয়া
hinहिमयानी
kanಅಡಿಕೆ ಚೀಲ
malപണസഞ്ചി
marकसा
panਥੈਲੀ
tamசுருக்குப்பை
telచేతి సంచి
urdکمربند تھیلا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP