Dictionaries | References त तन्त्रम् { tantram } Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 तन्त्रम् The Practical Sanskrit-English Dictionary | Sanskrit English | | तन्त्रम् [tantram] 1 A loom; तदाऽपश्यत् स्त्रियौ तन्त्रे अधिरोप्य सुवेमे पटं वयन्त्यौ [Mb.1.3.144.] A thread. The warp or threads extended lengthwise in a loom; सिरीस्तन्त्रं तन्वते अप्रजज्ञयः [Rv.1.71.9.] posterity. An uninterrupted series. The regular order of ceremonies and rites, system, framework, ritual; कर्मणां युगपद्भावस्तन्त्र Kāty.; अशक्यं हि उत्तरं तन्त्रं कर्तुम् । ŚB. on [MS.1.2.57.] main point; प्रकर्षतन्त्रा हि रणे जयश्रीः [Ki.3.17.] principal doctrine, rule, theory, science; विधिनोपचरेद्देवं तन्त्रोक्तेन च केशवम् [Bhāg. 11.3.47;] जितमनसिजतन्त्रविचारम् [Gīt.2.] subservience, dependence; as in स्वतन्त्र, परतन्त्र; दैवतन्त्रं दुःखम् [Dk.5.] A scientific work. a chapter, section, as of a work; तन्त्रैः पञ्चभिरेतच्चकार सुमनोहरं शास्त्रम् [Pt.1.] A religious treatise teaching magical and mystical formularies for the worship of the deities or the attainment of superhuman power; [Ks.23.63;] [Bṛi. S.16.19.] The cause of more than one effect. A spell. A chief remedy of charm; जानन्ति तन्त्रयुक्तिम् [Ms.2.1.] A drug, medicament. An oath, ordeal. raiment. The right way of doing anything. royal retinue, train, court. A realm, country, authority. (a) government, ruling, administration; लोकतन्त्रविधानम् [Mb.3.162.1;13.63.5;] लोकतन्त्राधिकारः [Ś.5.] (b) arrangement or machinery of government; सर्वमेव तन्त्रमाकुली- भूतम् [Mu.1;2.1.] An army; पराजिताः फल्गुतन्त्रैः [Bhāg.1.54.15.] A heap, multitude. A house. decoration. wealth. happiness. model. supporting a family; ---15--- Providing for the security and prosperity of a kingdom; [Mb.1.13.] 26. A group of acts or subsidiaries common to several प्रधानकर्मs or things; यत् सकृत्कृतं बहूनामुपकरोति तत् तन्त्रमित्युच्यते । तथा बहूनां ब्राह्मणानां मध्ये कृतः प्रदीपः ŚB. on [MS.11.1.1;] तन्त्रं साधारणो धर्मग्रामः । ŚB. on [MS.12.1.1.] (Opp. आवापः) The order of the world; यतः प्रवर्तते तन्त्रं यत्र च प्रतितिष्ठति [Mb.14.2.14.] A detail (matter or thing) which is subservient to (i. e. serves the purpose of) several things simultaneously; साधारणं भवेत् तन्त्रम् ŚB. on [MS.12.1.1.] -Comp.-काण्ठम् = तन्तु- काष्ठ q. v.-ज्ञः an expert, scientist; ---21--- -भावः simultaneity; यथा एकैकस्य सत्त्वस्य हस्तिनोऽश्वस्य वा दर्शनमेकैकेन कृत्स्नमभिनिर्वर्त्यते एवमेव सत्रे तन्त्रभावो भवेत् । ŚB. on. [MS.6.2.2.] -युक्तिः The plan of a treatise; [Kau.A. 15.] वापः, पम् weaving. a loom. वायः a spider. a weaver; (तन्त्रवापः also). Rate this meaning Thank you! 👍 तन्त्रम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun शारीरिकरूपेण प्राकृतिकरूपेण वा अङ्गैः सम्बद्धः समूहः। Ex. पाचनक्रियायां पाचनस्य तन्त्रं सहाय्यकं भवति। HYPONYMY:संवेदीतन्त्रम् अन्तःस्रावितन्त्रम् परिसञ्चरणतन्त्रम् तन्त्रिकातन्त्र पेशीतन्त्रम् संवहनीतन्त्र सन्धितन्त्रम् लसिकातन्त्रम् श्वसनतन्त्रम् पाचनतन्त्रम् ONTOLOGY:समूह (group) ➜ संज्ञा (Noun)Wordnet:asmতন্ত্র bdमावखान्थि benতন্ত্র gujતંત્ર hinतंत्र kanವ್ಯವಸ್ಥೆ kokतंत्र malഅവയവ വ്യവസ്ഥ marसंस्था mniꯍꯛꯆꯥꯡ꯭ꯀꯥꯌꯥꯠ nepतन्त्र oriତନ୍ତ୍ର panਤੰਤਰ tamநரம்புமண்டலம் telతంత్రిక see : सिद्धान्तः, उपकरणम्, वायदण्डः, सूत्रम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP