Dictionaries | References

तलम्

   
Script: Devanagari

तलम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  जलाशयस्य अधोभूमिः।   Ex. अस्याः नद्याः तलं स्वच्छं दृश्यते।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasژوٚک
mniꯈꯣꯡꯅꯨꯡ
panਤਲ
tamஅடித்தளம்
telఅడుగుభాగం
urdتلہٹی , تالی , سطح
 noun  उपवेशनार्थे समीकृता भूमिः।   Ex. अधुना तलस्य सौन्दर्यवर्धनाय नैकानि साधनानि सन्ति।
HOLO COMPONENT OBJECT:
शाला
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
गृहतलम् हर्म्यतलम् गृहभूमि गृहभूः वेश्मभूः कुट्टिमम् तलिमम् सुतलः गृहपोटः गृहपोतकः पोतः
Wordnet:
asmমজিয়া
bdमैजा
benমেঝে
gujફરશબંદી
hinफ़र्श
kanಸಮತಲ
kasپوٚتُھر
malതറ
marलादी
nepमझेरी
oriଚଟାଣ
panਫਰਸ਼
tamதரை
telగచ్చునేల
urdفرش
 noun  वस्तुनः निम्नः अन्तः भागः।   Ex. पात्रस्य तले रक्षा सञ्चिता।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
अधोभागः अधस्थानम् अधोवशः
Wordnet:
asmতলি
benতলা
gujતળિયું
hinतला
kanಕೆಳಭಾಗ
malഅടിയില്
marतळ
mniꯃꯅꯨꯡꯒꯤ꯭ꯃꯈꯥꯊꯪꯕ꯭ꯁꯔꯨꯛ
nepपिँध
oriତଳଅଂଶ
panਤੱਲ
tamஅடிப்பகுதி
telఅడుగున
urdپیندی , پیندہ , تلی , تلا , تہ , تلہٹی
 noun  कस्यपि वस्तुनः अधः भागः।   Ex. अस्य पात्रस्य तले छिद्रम् अस्ति।
HYPONYMY:
पादुकातलम्
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
SYNONYM:
अधोभागः
Wordnet:
asmতলি
bdथाला
benতলা
gujતળિયું
hinतला
kanತಳ
kasتَلہٕ , تَلہٕ پوٚت
kokतळ
malഅടിത്തട്ട്
marबूड
mniꯃꯈꯥ꯭ꯊꯪꯕ꯭ꯁꯔꯨꯛ
nepतल्लो भाग
oriତଳ
panਤਲਾ
tamஅடிப்பகுதி
telఅడుగుభాగం
urdپیندا , تلا
 noun  रेखागणिते वर्तमानः सः विस्तारः यस्मिन् दैर्घ्यं पृथुता च वर्तते किं तु स्थौल्यं नास्ति ।   Ex. घनस्य षट् तलाः सन्ति ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
तलः
Wordnet:
gujસપાટી
oriପାର୍ଶ୍ବ
urdسطح , تَل
   See : अधोभागः, पादतलम्, तलः, हस्ततलः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP