शरीरे वर्तमाना सा तन्तुकी या शरीरे भिन्नेषु अङ्गेषु वर्तमानम् अशुद्धं शोणितं हृदयम् आनयति।
Ex. धमनिः अशुद्धं रुधिरं हृदयं नयति।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benশিরা
gujશિરા
hinशिरा
kanತಲೆ
malസിര
marशीर
oriଶିରା
panਸ਼ਿਰਾਵਾਂ
telసిర
urdشریان