एकः संकरः रागः।
Ex. माधवः मल्हारबिलावलनटनारायणानां योगेन भवति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমাধব
gujમાધવ
hinमाधव
kasمادَھو , مادَھو راگ
malമാധവ മല്ലാര്
marमाधव
oriମାଧବ ରାଗ
panਮਾਧਵ
tamமாதவ ராகம்
urdمادھو , مادھوراگ
एकं वर्णवृत्तम्।
Ex. माधवस्य प्रत्येकसमिन् चरणे अष्टौ जगणाः सन्ति।
ONTOLOGY:
गुणधर्म (property) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benমাধব
malമാധവ
oriମାଧବ ଛନ୍ଦ
urdمادھو