Dictionaries | References

मार्जारः

   
Script: Devanagari

मार्जारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याघ्रजातीयः ग्राम्यपशुः यः व्याघ्रात् लघुः अस्ति।   Ex. मार्जारः मूषकं हरति।
HYPONYMY:
मार्जारी बिडालः
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
बिडालः ओतुः कुन्दमः मूषकारातिः आखुभुक् वृषदंशकः पयस्पः व्याघ्रास्यः दीप्ताक्षः
Wordnet:
asmমেকুৰী
bdमाउजि
benবেড়াল
gujબિલાડી
hinबिल्ली
kanಬೆಕ್ಕು
kasبیٛٲر
kokमाजर
malപൂച്ച
marमांजर
mniꯍꯧꯗꯣꯡ
nepबिरालो
oriବିଲେଇ
panਬਿੱਲੀ
tamபூனை
telపిల్లి
urdبلی , گربہ
 noun  एकः कविः ।   Ex. मार्जारस्य उल्लेखः कोशे वर्तते

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP