सस्यविशेषः। यस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य च चणकाः भक्ष्यन्ते।
Ex. सः कृषकः माषस्य क्षुद्रवृक्षान् लाति।
MERO COMPONENT OBJECT:
माषः
ONTOLOGY:
वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
SYNONYM:
कुरुविन्दः. धान्यवीरः वृषाकरः मांसलः पितृभोजनः
Wordnet:
benমুসুরি ডাল
kasماہ دالہِ کُل
malഉഴുന്ന്
panਮਾਂਹ
telమినప పప్పు
urdاڑد , ارد
धान्य विशेषः, माषस्य कपोतवर्णीयाक्षयुक्तकृष्णफलानि कुट्टयित्वा आस्फुटीकृत्य च चणकाः भक्ष्यन्ते आयुर्वेदे अस्य गुणविशेषाः स्निग्धत्व-बहुमलकरत्व शोषणत्व श्लेष्मकारित्वादयः निर्दिष्टाः झटिति रक्त पित्त प्रकोपणत्वम्।
Ex. श्रम सुखवद्भिः नरैः माषाः नित्यं सेवनीयाः इति बहुभिः मन्यते
HOLO COMPONENT OBJECT:
माषः
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
SYNONYM:
कुरुविन्दः. धान्यवीरः वृषाकरः मांसलः पितृभोजनः
Wordnet:
asmমচুৰ
bdसबाय
benকলাই এর ডাল
gujઅડદ
hinउड़द
kanಉದ್ದು
kasوارِمُٹھ کرِٛہِنۍ دال
kokहुडीद
malഉഴുന്നു
marउडीद
mniꯁꯒꯣꯜ꯭ꯍꯋꯥꯏ
nepमास
oriବିରି
panਉਡਦ
tamஉளுந்து
telమినపపప్పు
urdارد , ارد کی دال