Dictionaries | References

यवः

   
Script: Devanagari

यवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  श्रूकधान्यविशेषः। अस्य गुणाः - कषायत्व मधुरत्व सुशीतलत्वादयः।   Ex. सीता यवान् चणकान् च पिनष्टि।/ यवः कषायमधुरो बहुवातशकृद् गुरुः। रूक्षः स्थैर्यकरः शीतो मूत्रमेदकफापहः॥
HOLO STUFF OBJECT:
यवसुरा
HYPONYMY:
जयन्ती
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
शितश्रूकः सितश्रूकः मेध्यः दिव्यः अक्षतः कञ्चुकी धान्यराजः तीक्ष्णश्रूकः तुरगप्रियः शक्तुः महेष्टः पवित्रधान्यम्
Wordnet:
asmযৱ
panਜੌਂ
telయవలు
 noun  सस्य विशेषः, यस्य बीजस्य गुणाः कषायत्व मधुरत्व प्रमेहपित्तकफापहारकत्वादयः।   Ex. श्यामः भूमौ यवं रोपयति।
ONTOLOGY:
झाड़ी (Shrub)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
यवकः तीक्ष्णशूकः प्रवेटः शितशूकः मेध्यः दिव्यः अक्षतः कञ्चुकी धान्यराजः तुरगप्रियः शक्तुः महेष्टः पवित्रधान्यम्
Wordnet:
asmযৱ
bdजब माय
benযব
gujજવ
hinजौ
kanಜವೆ
kasوُشکہِ
kokज्वारी
malബാർലി
marजव
mniꯖꯣꯕ꯭ꯄꯥꯝꯕꯤ
nepजौ
oriଯବ
panਜੌਂ `
tamபார்லி
telబార్లీ
urdجو

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP